यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्तः, पुं, (तरतीति । त + “तॄभूवहिवसीति ।” उणां । ३ । १२८ । इति झच् ।) भेकः । आसारः । (तीर्य्यते इति । + कर्म्मणि झच् ।) समुद्रः । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्त¦ पु॰ तॄ--झच्।

१ समुद्रे,

२ प्लवे,

३ भक्ते,

४ राक्षसे च

५ नौकायां स्त्री गौरा॰ ङीष्। उणादिको॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्त¦ m. (-न्तः)
1. A fog.
2. A hard shower, a torrent of rain.
3. The ocean. f. (-न्ती) A boat. E. तॄ to cross, झच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्तः [tarantḥ], [तॄ-झच्]

The ocean.

A hard shower.

A frog.

A demon or Rākṣasa.

A devotee.-ती A boat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरन्त m. the ocean L.

तरन्त m. a hard shower Un2. k.

तरन्त m. a frog ib.

तरन्त m. N. of a man (with the patr. वैददश्वि) RV. v , 61 , 10 Ta1n2d2yaBr. xiii , 7 (author of a सामन्)

तरन्त न्तुकSee. col. 1.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taranta appears, along with Purumīḍha, as a patron of Śyāvāśva in the Rigveda.[१] In the Pañcaviṃśa Brāhmaṇa[२] and other Brāhmaṇas[३] he, together with Purumīḍha, is described as receiving gifts from Dhvasra[४] and Puruṣanti; but since the receipt of gifts was forbidden to Kṣatriyas, they for the nonce became Ṛṣis, and composed a passage in honour of the donors.[४] He, like Purumīḍha, was a Vaidadaśvi, or son of Vidadaśva.[५]

  1. v. 61, 10.
  2. xiii. 7, 12.
  3. Jaiminīya Brāhmaṇa, iii. 139;
    Śāṭyāyanaka apud Sāyaṇa on Rv. ix. 38, 3 = Sāmaveda, ii. 410.
  4. ४.० ४.१ Rv. ix. 58, 3.
  5. Cf. Rv. v. 61, 10;
    notes 2 and 3. This is merely a misunderstanding of the Rv. Cf. Oertel, Journal of the American Oriental Society, 18, 39;
    Sieg, Die Sagenstoffe des Ṛgveda, 50 et seq.;
    62, 63;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 232, n. 1;
    Ṛgveda-Noten, 1, 353, 354, where he points out that the Brāhmaṇa tradition, and that of the Bṛhaddevatā (v. 50-81, with Macdonell's notes), are not to be accepted as real explanations of the Rigveda.
"https://sa.wiktionary.org/w/index.php?title=तरन्त&oldid=473511" इत्यस्माद् प्रतिप्राप्तम्