यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुक्ष¦ त्रि॰ तॄ--वा॰ उक्षन्।

१ तारके

२ गवाश्वादीनां पालना-धिकृते च।
“विप्रस्तरुक्ष आददे” ऋ॰

८ ।

४६ ।

३२ ।
“तरुक्षेगवाश्वादीनां तारके गवाद्यधिकृते वा” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुक्ष m. ( g. 2. लोहिता-दि, not in Ka1s3. )N. of a man RV. viii , 46 , 32

तरुक्ष m. See. तलुक्ष.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarukṣa is the name of a man in the Rigveda[१] who is mentioned along with Balbūtha, the Dāsa, in a Dāna-stuti, or ‘Praise of Gifts.’

  1. viii. 46, 32. Cf. Weber, Indische Studien, 1, 391;
    Zimmer, Altindisches Leben, 117.
"https://sa.wiktionary.org/w/index.php?title=तरुक्ष&oldid=473513" इत्यस्माद् प्रतिप्राप्तम्