यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणम्, क्ली, (तॄ + “त्रो रश्च लो वा ।” उणां । ३ । ५४ । इति उनन् ।) कुब्जपुष्पम् । इति मेदिनी । णे, ४९ ॥

तरुणः, पुं, (तॄ + उनन् ।) स्थूलजीरकः । एरण्डः । इति राजनिर्घण्टः ॥

तरुणः, त्रि, (तरति प्लवते प्रमोदसलिले इति । तॄ + त्रो रश्च लो वा ।” उणां । ३ । ५४ । इति उनन् ।) युवा । इति मेदिनी । णे, ४९ । (यथा, महाभारते । १ । ४० । २६ । “तरुणस्तस्य पुत्त्रोऽभूत्तिग्मतेजा महातपाः ॥”) नूतनः । इति धरणिः ॥ (यथा, छन्दोमञ्जर्य्याम् । “तरुणं सर्षपशाकं नवौदनं पिच्छिलानि दधीनि । स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनोमिष्टमश्नाति ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण पुं।

युवा

समानार्थक:वयस्थ,तरुण,युवन्

2।6।42।1।4

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : तारुण्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण¦ न॰ तृ--उनन्।

१ कुब्जपुष्पे (सेओति) मेदि॰

२ स्थूल-जीरके

३ एरण्डवृक्षे पु॰ राजान॰।

४ यूनि

५ नवे च त्रि॰मेदि॰
“स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा” [Page3252-b+ 38] भा॰ वि॰

३३ अ॰।
“तरुणं सर्षपशाकं नवोदनं पिच्छि-लानि च दधीनि” छन्दोम॰।
“वासो वसाना तरुणार्क-रागम्” कुमा॰।
“स्मृताऽपि तरुणातपं करुणयाहरन्ती नृणाम्” रसगङ्गा॰।
“तरुणशकलमिन्दोर्वि-भ्रती शुभ्रकान्तिः” सरस्वतीध्यानम्। तरुणस्य भावःइमनिच्। तरुणिमन् तरुणभावे पु॰।
“वतेन्दुवदना-तनौ तरुणिमोद्गमो मेदते” काव्यप्र॰। त्व तरुणत्व न॰। तल् तरुणता स्त्री ष्यञ् तारुण्य न॰ तत्रार्थे।
“तारु-ण्यस्य विलासः” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण¦ mfn. (-णः-णा-णं)
1. Young, juvenile.
2. New, fresh, novel. m. (-णः)
1. A young man, one of the virile age.
2. The castor-oil-plant.
3. Large cumin seed. f. (-णी)
1. A young woman from 16 to 30 years of age; generally however one about the first age.
2. The alœ tree, (A. perfoliata.) A perfume, commonly Chira.
4. A flower, the Indian white rose, (Rosa standulifera) n. (-णं) A kind of flow- er, that of the Achyran anthes aspera (कुब्जपुष्प।) E. तॄ to pass away, उनन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण [taruṇa], a. [तॄ-उनन् Uṇ.3.54]

Young, youthful, juvenile (as a man).

(a) Young, newly-born or produced, tender, soft; वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः Bh.3.49. (b) Newly risen, not high in the sky (as the sun); वासो वसाना तरुणार्करागम् Ku.3.54.

New, fresh; तरुणं दधि Chāṇ.64; तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति ॥ Chand. M.1.

Lively, vivid. -णः A young man, youth; गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः Pt.1.11; Bv.2.62.

The castor-oil plant.

Large cumin-seed (Mar. जिरें).

Newly produced liquor; तरुणस्तु नवे यूनि मद्ये प्रथम उत्कटे Nm.

णी A young or youthful woman; वृद्धस्य तरुणी विषम् Chān.78.

N. of some plants such as Aloe Perfoliata (Mar. कोरफड), Rosa Glandulifera (Mar. पांढरा गुलाब) etc.

णम् Cartilage.

A sprout. -Comp. -अस्थि n. cartilage. -ज्वरः fever lasting for a week.-दधि n. coagulated milk five days old. -पीतिका red arsenic.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण mf( ई[ Pa1n2. 4-1 , 15 Va1rtt. 6 Pat. ] RV. )n. ( तॄ; g. कपिलका-दिGan2ar. 447 ) " progressive " , young , tender , juvenile RV. AV. etc.

तरुण mf( ई[ Pa1n2. 4-1 , 15 Va1rtt. 6 Pat. ] RV. )n. new , fresh , just risen (the sun See. बाला-दित्य) , just begun (heat or a disease) MBh. R. Kum. iii , 54 Sus3r.

तरुण mf( ई[ Pa1n2. 4-1 , 15 Va1rtt. 6 Pat. ] RV. )n. tender (a feeling) Bhartr2.

तरुण m. a youth MBh. etc. (See. तर्ण)

तरुण m. Ricinus communis L.

तरुण m. large cumin seed L.

तरुण m. N. of a particular section in a तन्त्रwork treating of various stages in a तान्त्रिक's life Kula7rn2. viii

तरुण m. of a mythical being MBh. ii , 7 , 22

तरुण m. of a ऋषिin the 11th मन्व्-अन्तरHariv. 477

तरुण m. n. the blossom of Trapa bispinosa L.

तरुण n. = णा-स्थिSus3r.

तरुण n. a sprout( ifc. , कुश-) Ka1tyS3r. Pa1rGr2. ii , 1 , 10

तरुण n. a kind of pot-herb , i , 46 , 4 , 39

तरुण n. Aloe perfoliata L.

तरुण n. Rosa glandulifera or alba Npr.

तरुण n. Croton polyandrum or Tiglium L.

तरुण n. ([See. ?.])

"https://sa.wiktionary.org/w/index.php?title=तरुण&oldid=499905" इत्यस्माद् प्रतिप्राप्तम्