यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिनम्, क्ली, (तल्यते शयनार्थं गम्यतेऽत्र । तल + “तलिपुलिभ्यां च ।” उणां । २ । ५३ । इति इनन् ।) शय्या । इति हारावली । १७२ ॥

तलिनः, त्रि, (तल + इनन् ।) विरलः । स्तोकः । स्वच्छः । इति मेदिनी । ने, ७० ॥ दुर्ब्बलः । इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन वि।

विरलम्

समानार्थक:पेलव,विरल,तनु,तलिन

3।3।127।1।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

तलिन वि।

स्तोकम्

समानार्थक:तलिन

3।3।127।1।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन¦ न॰ तल--इनन्।

१ शय्यायां हारा॰।

२ विरले

३ स्तोके

४ स्वच्छे त्रि॰ मेदि॰

५ दुर्बले त्रि॰ हेम॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन¦ mfn. (-नः-ना-नं)
1. Separate, having spaces or interstices.
2. Clear, clean.
3. Small, little.
4. Delicate, thin, spare.
5. below, situated under or underneath. n. (-नं) A bed, a couch or cot. E. तन् to fix or be fixed, Unadi affix इनन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन [talina], a. [तल्-इनन् Uṇ.2.53]

Thin, meagre, spare.

Small, little.

Clear, clean.

Situated under or beneath.

Weak.

Separate.

Fine, very thin; क्षोणीकान्तमृणालतन्तुतलिनास्ताम्यन्ति तारापतेः Vikr.11.8.

Covered with; Vikr.14.61. -नम् A bed, couch. -उदरीa. a slender-waisted woman; स्नानावसाने तलिनोदरीणामकृत्रिमं मण्डनमाविरासीत् Vikr.1.88.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन mf( आ)n. thin , fine(See. लुन) Vcar. xi , 80

तलिन mf( आ)n. " slender , meagre " , in comp.

तलिन mf( आ)n. small , little L.

तलिन mf( आ)n. separate , having spaces L.

तलिन mf( आ)n. clear L.

तलिन mfn. ifc. (fr. ल)covered with , xiv , 61

तलिन m. N. of a man Pravar. i , ( v.l. नल्)

तलिन n. a couch Dharmas3arm. v , vii.

"https://sa.wiktionary.org/w/index.php?title=तलिन&oldid=499918" इत्यस्माद् प्रतिप्राप्तम्