यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तवस्¦ न॰ तु--असुन्।

१ वृद्धे

२ महति

३ बले च निघण्टुः।
“अल्पादचिन्तं तवसा जघन्यः” ऋ॰

३ ।

३० ।


“तवसा वलेन” भा॰।
“तवस्तमस्तवसां वज्रवाहो!” ऋ॰

२ ।

३३ ।

३ ।
“प्रवाहिनां तवसं जग्मुरग्र्यम्” ऋ॰

१० ।

२८ ।

७ । तवसे बलाय हितं--यत्। तवस्य वलहिते बलसाधनेच त्रि॰
“तस्मै तवस्यमनुदाति” ऋ॰

२ ।

२० ।

८ । तवोऽस्त्यस्यमतुप् मस्य वः सान्तत्वात् मत्वर्थे न विसर्गः। तवस्वत्बलयुक्ते त्रि॰
“वीर उशते तवस्वान्” ऋ॰

९ ।

९७ ।

४६ । पक्षे विनि तवस्विन् तत्रार्थे त्रि॰ उभयत्र स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तवस् [tavas], a. Ved.

Old.

strong, great. -n. Strength, power (बल); सोमस्य मा तवसं वक्ष्यग्ने Rv.3.1.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तवस् mfn. ( तु)strong , energetic , courageous RV. ( compar. वस्-तर[See. तवीयस्] , i , 30 , 7 superl. वस्-तम, 190 , 5 ; ii , 33 , 3)

तवस् m. power , strength , courage RV. iii , 1 , 1 and 30 , 8 AV. xi , 1 , 14

तवस् m. See. प्र-, स्व-.

"https://sa.wiktionary.org/w/index.php?title=तवस्&oldid=499920" इत्यस्माद् प्रतिप्राप्तम्