सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

ताडनम्करोति

ताड् धातु परस्मै पदि सम्पाद्यताम्

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः ताडयति ताडयतः ताडयन्ति
मध्यमपुरुषः ताडयसि ताडयथः ताडयथ
उत्तमपुरुषः ताडयामि ताडयावः ताडयामः

अनुवादाः सम्पाद्यताम्

मलयाळम्

  1. അടിക്കുന്നു
  2. തല്ലുന്നു

आम्गलम्-

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

ताडयन्

शानच् सम्पाद्यताम्

ताड्यमानः

क्तवतु सम्पाद्यताम्

ताडितवान्

क्त सम्पाद्यताम्

ताडितः

यत् सम्पाद्यताम्

ताड्यम्- ताडयितुम् योग्यम्

अनीयर् सम्पाद्यताम्

ताडनीयम्

तव्यम् सम्पाद्यताम्

ताडितव्यम्

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

ताडयितुम्

त्वा सम्पाद्यताम्

ताडयित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडने
2.3.77
ताडयति हन्ति विध्यति तण्डते प्रहरति प्रहरते सट्टयति स्फिट्टयति[ax] आघट्टयति आस्फालयति जासयति आहते[ay]

"https://sa.wiktionary.org/w/index.php?title=ताडयति&oldid=506710" इत्यस्माद् प्रतिप्राप्तम्