यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डि, क्ली, (ताण्डेन मुनिना कृतम् । ताण्ड + बहुलवचनात् इञ् ।) नृत्यशास्त्रम् । इत्यमर- टीकायां भरतः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डि¦ f. (-ण्डिः) The science of dancing. E. तण्डु the teacher of this art, and इञ् off.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डिः [tāṇḍiḥ], The science of dancing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डि n. N. of a manual of the art of dancing (said to be composed by ण्ड) L. Sch.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--exclusion of marriage alliances among Angiras and Maudgalyas. M. १९६. ४४.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāṇḍi occurs as the name of a pupil of Bādarāyaṇa in the Vaṃśa (list of teachers) at the end of the Sāmavidhāna Brāhmaṇa.[१]

  1. See Konow's Translation, 80, n. 2.
"https://sa.wiktionary.org/w/index.php?title=ताण्डि&oldid=473526" इत्यस्माद् प्रतिप्राप्तम्