ताप
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तापः, पुं, (तप + घञ् ।) सन्तापः । (यथा, भागवते । ३ । १४ । ४८ । “नैदाघजं तापमिवोडुराजः ॥”) कृच्छ्रम् । इति मेदिनी । पे, ७ ॥ (त्रिविघ दुःखम् । यथा देवीभागवते । १ । १ । ७ । “दीर्घायुर्भव सर्व्वज्ञ ! तापत्रयविवर्ज्जितः ॥”)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताप¦ पु॰ तप--घञ्। क्लेशजनके उष्णादिस्पशेजन्ये
१ सन्तापे
२ कृच्छ्रे च मेदि॰।
“निदाघकालोल्बणतापयेव” कमा॰।
“करम्भवालुकातापान् कुम्भीषाकांश्चदारुणान्” मनुः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताप¦ m. (-पः)
1. Heat, burning, (moral or physical.)
2. Pain, sorrow, distress. E. तप् to burn or inflame, affix घञ्। f. (-पी) A name of the Tapti or Surat river.
2. A name of the Yamuna or Jamna river. E. तप the sun, affix of descent अच्, ङीष् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताप [tāpa] तापन [tāpana], तापन &c. See under तप्.
तापः [tāpḥ], [तप्-घञ्]
Heat, glow; अर्कमयूखतापः Ś.4.11; M.2.13; Ms.12.76; Ku.7.84.
Torment, pain, affliction, misery, agony; इतरतापशतानि तवेच्छया वितर तानि सहे चतुरानन Udb.; समस्तापः कामं मनसिजनिदाघप्रसरयोः Ś3.8; Bh.1.16.
Sorrow, distress.
A circle or heap of rays; प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते Mb.12.253.3.-पी The Tāptī river (also Yamunā); Bhāg.5.19.18; 1.79.2. -Comp. -त्रयम् the three kinds of miseries which human beings have to suffer in this world i. e. आध्यात्मिक, आधिदैविक and आधिभौतिक. -हर a.
removing heat, cooling
consoling. -री A sort of soup of pulse and grain.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताप m. (2. तप्; g. उञ्छा-दि)heat , glow Mn. xii , 76 S3ak. etc. ( ifc. f( आ). Kum. vii , 84 )
ताप m. heating Nya1yam. x , 1 , 22
ताप m. testing (gold) by heat MBh. xii , 12357 Subh. ( पन, GarP.)
ताप m. pain (mental or physical) , sorrow , affliction MBh. etc.
ताप m. fever W.
ताप f. See. पश्चात्-.