यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापकः, पुं, (तापयतीति । तप + णिच् + ण्वुल् ।) ज्वरः । इति शब्दरत्नावली ॥ तापकर्त्तरि त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक¦ त्रि॰ तापयति तापि--ण्वुल्।

१ तापकारके

२ ज्वरे पु॰शब्दर॰।

३ रजीगुणे च तप्यं सत्त्वं तापकं रजः सा॰शास्त्रे प्रसिद्धम्।
“सत्त्वं तप्यं बद्धिभावेल वृत्तंभावाये वा राजसास्तापकास्ते। तफा भेदग्राहिणीतामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मेति” सवद॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक¦ mfn. (-कः-का-कं) Burning, inflaming, heating. m. (-कः) Fever, morbid heat. E. तप् to burn, ण्वुल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक [tāpaka], a. [तप्-ण्वुल्] Heating, burning, inflaming.

कः Fever, morbid heat.

A cooking stove or frying pan.

A boiler.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक mfn. heating , inflaming , refining Sarvad. xv , 14 and 16

तापक mfn. causing pain RV. iii , 35 , 3 Sa1y.

तापक m. fever L.

तापक m. a cooking stove Hcar. vii

"https://sa.wiktionary.org/w/index.php?title=तापक&oldid=399251" इत्यस्माद् प्रतिप्राप्तम्