यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापसम्, क्ली, तमालपत्रम् । इति राजनिर्घण्टः ॥ तेजपात इति भाषा ॥

तापसः, त्रि, (तपोऽस्त्यस्येति । तपस् + “अण्च ।” ५ । २ । १०३ । इति अण् । यद्बा, तपः शील- मस्य । “छत्रादिभ्यो णः ।” ४ । ४ । ६२ । इति णः ।) तपस्वी । इत्यमरः । २ । ७ । ४२ ॥ (यथा, मनुः । ६ । २७ । “तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥” तपःसम्बन्धी । यथा, गोः रामायणे । २ । ५२ । ५ । “तापसं व्रतमाश्रित्य ततो गुहसुवाच ह ॥”) पुं, दमनकवृक्षः । वकपक्षी । इति राजनिर्घण्टः ॥ (इक्षुविशेषः । यथा, सुश्रुते । १ । ४५ । “कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥” “इत्येता जातयः स्थौल्यात् गुणान् वक्ष्याम्यतः परम् ॥” “कान्तारतापसाविक्षू वंशकानुगुणौ मतौ ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस पुं।

तपस्वी

समानार्थक:तपस्विन्,तापस,पारिकाङ्क्षिन्

2।7।42।1।2

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः। तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

अवयव : तपस्विजटा

वैशिष्ट्यवत् : तपस्विजटा

 : मौनव्रतिः, तपःक्लेशसहः, ब्रह्मचारिः, ऋषिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस¦ त्रि॰ तपस्तच्चरणं शीलमस्य छत्रा॰ ण।

१ तपश्चरणशीलेस्त्रियां टाप्। तपोऽस्त्यस्य
“अण् च” पा॰ अण्। तपोविशिष्टे त्रि॰।
“तापसेष्वेव विप्रेषु यात्रिकं भैक्षमा-चरेत्” मनुः।
“सीदन्ति तापसकुलानि सगोकुलानि” वृ॰ स॰

१९ अ॰। स्त्रियां ङीप्
“अब्रवीन्न स्मरामीतिकस्य त्वं दुष्टतापसि” भा॰ आ॰

७४ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस¦ mfn. (-सः-सी-सं) Performing penance, a practiser of devout aus- terities, a devotee, an ascetic. m. (-सः) A kind of crane, (Ardea nivea.) n. (-सं) The leaf of the Laurus cassia. E. तपस् penance, affix अण् | तपश्चरणं शीलमस्य छत्रादि० ण or तपोऽस्त्यस्य अण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस [tāpasa], a. (-सी f.)

Relating to religious penance or to an ascetic; तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् Ms.6.27.

Devout. -सः (-सी f.) A hermit, devotee, an ascetic.-Comp. -इष्टा, -प्रिया a grape. -तरुः, द्रुमः the tree of ascetics, also called इङ्गुदी.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस mfn. ( g. छत्त्रा-दिPa1n2. 5-2 , 103 )a practiser of religious , austerities( तपस्) S3Br. xiv Mn. vi , 27 etc.

तापस mfn. relating to religious austerity or to an ascetic R. G. ii , 52 , 5

तापस m. an ascetic Mn. Nal. etc.

तापस m. the moon Gal.

तापस m. Ardea nivea L.

तापस m. = से-क्षुSus3r. i , 45 , 9 , 2 and 6

तापस m. = -पत्त्रL.

तापस m. patr. of अग्नि, घर्म, and मन्युRAnukr.

तापस m. of a होतृTa1n2d2yaBr. xxv , 15

तापस n. = -जL.

तापस n. Curcuma Zedoaria Npr.

तापस n. Nardostachys जटा-मांसीib.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Tāpasa, ‘ascetic,’ is not found in Vedic literature till the Upaniṣads.[१]

2. Tāpasa is a name of Datta who was Hotṛ priest at the snake festival described in the Pañcaviṃśa Brāhmaṇa (xxv. 15).
==Foot Notes==

  1. Bṛhadāraṇyaka Upaniṣad, iv. 3, 22. Cf. Fick, Die sociale Gliederung, 40.
"https://sa.wiktionary.org/w/index.php?title=तापस&oldid=499936" इत्यस्माद् प्रतिप्राप्तम्