यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किकः, त्रि, (तर्कं षेत्ति अधीते वा । तर्क + ठक् ।) तर्कशास्त्रवेत्ता । तर्काध्ययनकर्त्ता । इति व्याकरणम् ॥ स षडिधो यथा । वैशे- षिकः १ औलूक्यः २ बार्हस्पत्यः ३ नास्तिकः ४ लौकायतिकः ५ चार्व्वाकः ६ । इति हेमचन्द्रः ॥ (यथा, अप्पयदीक्षित-वैराग्यशतक । ६१ । “कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्य्यते यदि सकृच्छत्रोरपि मास्तु शक्र- पदम् ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किक¦ mfn. (-कः-की-कं) Relating or attached to the science of reason- ing or logic. m. (-कः) A philosopher, a sophist, a follower of either of the six schools of Hindu philosophy. E. तर्क doubt, disputation, affix ठञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किकः [tārkikḥ], [तर्कं वेत्ति तच्छास्त्रमधीते वा ठञ्]

A dialectician, logician.

A philosopher.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किक mfn. (fr. तर्क)related or belonging to logic W.

तार्किक m. a dialectician , logician , philosopher Ga1tha1sam2gr. Veda7ntas. etc.

"https://sa.wiktionary.org/w/index.php?title=तार्किक&oldid=499958" इत्यस्माद् प्रतिप्राप्तम्