यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली, स्त्री, (तालि + कृदिकारादिति वा ङीष् ।) ताडी । ताडियात् इति भाषा । तामलकी । इत्यमरः । २ । ४ । २२७ ॥ भू~इ आमला इति भाषा ॥ (अस्याः पर्य्याया यथा, -- “बहुपुष्पी जडाध्यण्डा ताली भूम्यामलक्यपि । तामलक्यजटा सूक्ष्मफला क्षेत्रामलक्यपि ॥” इति वैद्यकरत्नमालायाम् ॥) तुवरिका । इति शब्दरत्नावली ॥ तालमूली । इति रत्नमाला ॥ प्रतिताली । कुञ्चिका- विशेषः । इति हेमचन्द्रः ॥ ताम्रवल्ली । इति राजनिर्घण्टः ॥ सुराभेदः । इति स्मृतिः ॥ ताडी इति भाषा ॥ (करास्फालनम् । यथा, अम्बा- ष्टके । ५ । “यालीभिरात्मतनुताली सकृत् प्रियकपालीषु खेलति भय- व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्- मुनिवरा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली स्त्री।

भूम्यामलकी

समानार्थक:वितुन्नक,झटा,अमला,अज्झटा,ताली,शिवा,तामलकी

2।4।127।1।4

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

ताली स्त्री।

तालभेदः

समानार्थक:हिन्ताल,ताली

2।4।170।1।3

खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली¦ स्त्री तालेन तन्निर्यासेन निर्वृत्ता अण्। (ताडी)

१ तालजातसुरायाम्। तल--ण्यन्तात् अच् गौरा॰ ङीष्। (ताडियात्)

२ वृक्षभेदे, अमरः।

३ तालमूल्याम्,(भूइआमला)

४ वृक्षभेदे राजनि॰।

५ आढकक्याम्,(अहर) शब्दरत्ना॰।

६ तालीशपत्राख्ये वृक्षे, रत्नमाला।

७ तालकोद्वाटनयन्त्रे (काटि) कुञ्जिकायाञ्च। हेमच॰।

८ ताम्रवल्यां

९ त्र्यक्षरपादके छन्दोभेदे यथा
“ताली सानिर्दिष्टा। उद्दिष्टो मो यत्र” यथा
“ज्ञानी ते जानीते। सारूप्यं वैरूप्यम्” छन्दोमञ्जर्य्याम्। अस्य नारीव्यपिसंज्ञोक्ता।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली [tālī], 1 A species of the mountain-palm, palm-tree; प्राप तालीवनश्यामम् R.4.34.

The common toddy (Tādi).

Fragrant earth.

A sort of key.

Noise produced by clapping the hands together; स धात्री करतालीभिः संवर्धितकुतूहलः Śiva. B.7.17. -Comp. -पट्टम् a kind of ear-ornament; K. S. -वनम् a grove of palm trees; R.4.34 अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु 6.57.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली f. ( g. कुण्डा-दी)N. of a tree (Corypha Taliera , Corypha umbraculifera , Flacourtia cataphracta , Curculigo orchioides L. ) Hariv. 6407 R. Sus3r. etc.

ताली f. toddy W.

ताली f. a fragrant earth L.

ताली f. = तल्लिकाL.

ताली f. a metre of 4 x 3 long syllables

ताली f. See. उच्च-, उत्-, एक-, कर-, कांस्य-, काम-, क्रोश-.

ताली f. of लSee.

ताली ind. (= धूलीor colour [ वर्ण, S3a1kat2. ] or उत्तमा-र्थor विस्तार[ Bhoj. ] Gan2ar. 96 Sch. )with अस्, कृ, भूg. ऊर्य्-आदि.

"https://sa.wiktionary.org/w/index.php?title=ताली&oldid=499964" इत्यस्माद् प्रतिप्राप्तम्