यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मम्, क्ली, (तेजयति उत्तेजयतीति । तिज + “युजिरुजितिजां कुश्च ।” उणां । १ । १४५ । इति मक् कवर्गश्चान्तादेशः ।) तीक्ष्णम् । खरम् । तद्वति, त्रि । इत्यमरः । १ । ४ । ३५ ॥ (यथा, महाभारते । १ । २० । ११ । “तिग्मवीर्य्यविषा ह्येते दन्दशूका महाबलाः ॥” वज्रम् । इति निघण्टुः । २ । २० ॥ पुं, क्षत्त्रिय- विशेषः । यथा, विष्णुपुराणे । ४ । २१ । ३ । “ततो मृदुस्तस्मात् तिग्मस्तिग्मात् बृहद्रथः ॥” मत्स्यपुराणमते तु अयं उर्व्वस्य सुतः । यथा, तत्रैव । ५० । ८४ । “उर्व्वो भाव्यो सुतस्तस्य तिग्मात्मा तस्य चात्मजः । तिग्मात् बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥” अयं तिमिरित्याख्ययापि प्रसिद्धः । इति राजा- वली ॥ अस्य राज्यपालनकालादिकं तिमिशब्दे द्रष्टव्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म नपुं।

अत्युष्णम्

समानार्थक:तिग्म,तीक्ष्ण,खर

1।3।35।2।1

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति। तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म¦ mfn. (-ग्मः-ग्मा-ग्मं)
1. Hot.
2. Pungent, acrid.
3. Sharp, (as a weap- on.)
4. Passionate, hasty. n. (-ग्मं) Heat; also the heat of spices, or pungency. E. तिज् to sharpen, Unadi affix मक्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म [tigma], a. [तिज्-मक् जस्य गः Uṇ1.45]

Sharp, pointed (as a weapon); Av.4.27.7.

Violent.

Hot, scorching.

Pungent, acrid.

Fiery, passionate.

Austere; ततस्ते तिग्मतप संकृशं धर्मनिसंततम् Mb.3.158.13.

ग्मम् Heat.

Pungency.

Comp. अंशुः the sun; तिग्मांशुरस्तं गतः Gīt.5.

fire.

N. of Śiva. -करः, -दीधितिः, -द्युतिः, -भास्, -रश्मिः, -रुच् m. the sun; Śi.2.28,45.

The number '12' (esp. तिग्मकर-दीधिति). -तेजस् a. Ved.

sharp-pointed.

penetrating.

of a violent nature; Vāj.1.24.

of resplendent Iustre. -m. the sun; ततो निशायां याताया- मुदिते तिग्मतेजसि Ks.29.121. -नेमि a. having a sharpedged felly; पदातेर्भगवांस्तस्य पदास्तिग्मनेमिना । चक्रेण शिर उत्कृत्य ...Bhāg.1.57.21. -यातना acute or violent pain; cf. Bhāg.6.1.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म mfn. sharp , pointed (a weapon , flame , ray of light) RV. AV. iv , 27 , 7 , xiii S3a1n3khGr2. etc.

तिग्म mfn. pungent , acrid , hot , scorching RV. etc.

तिग्म mfn. violent , intense , fiery , passionate , hasty ib.

तिग्म m. इन्द्र's thunderbolt W.

तिग्म m. = ग्मा-त्मन्VP. iv , 21 , 3

तिग्म m. pl. N. of the शूद्रs in Kraun5ca-dvi1pa , ii , 4 , 53 ( v.l. तिष्य)

तिग्म n. pungency L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Urva and father of बृहद्रथ. Vi. IV. २१. १३.

"https://sa.wiktionary.org/w/index.php?title=तिग्म&oldid=499971" इत्यस्माद् प्रतिप्राप्तम्