यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुः, पुं, (तिम्यति आर्द्रीभवतीति । तिम आर्द्री- भावे + “मृगय्वादयश्च ।” इति कुप्रत्ययेन साधुः ।) तिन्दुकवृक्षः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दु¦ पु॰ तिज--कु--मृगय्वादि॰ नि॰। (तं दु)

१ ख्याते वृक्षेसंज्ञायां कन्। तिन्द क (गाव) इति ख्याते

२ वृक्षे पुंस्त्रीशब्दरत्ना॰। स्त्रीत्वे गौ॰ ङीष्।

३ कर्षमाणे वैद्यकशरिभाषापुंन॰।
“स्यादामं तिन्दुकं ग्राहि वातलं शीतलंलघु। पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु। तत्सारंतु भवेद् हृद्यं कर्षुलं चिररोगजित्। विश्वतिन्दुकमप्येवंविशेषात् ग्राहि शीतलम्” राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दु¦ m. (-न्तुः) A species of ebony, from the fruit of which a kind of resin is obtained, that is used in India as pitch for caulking vessels, &c. (Diospyros glutinosa.) E. तिम् to be wet or moist, affix कु; also with कन् added, तिन्दुक |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुः [tinduḥ] तिन्दुकः [tindukḥ] तिन्दुलः [tindulḥ], तिन्दुकः तिन्दुलः N. of a tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दु m. Diospyros embryopteris L. (also दिनीGal. )

तिन्दु m. Strychnos nux vomica (also दुक) Npr.

"https://sa.wiktionary.org/w/index.php?title=तिन्दु&oldid=401411" इत्यस्माद् प्रतिप्राप्तम्