यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिहन्¦ पु॰ तुह--अर्दने कनिन् नि॰।

१ व्याधौ

२ व्रीहौ

३ धनुषि

४ सद्भावे च संक्षिसारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिहन्¦ m. (-हा)
1. Sickness.
2. Rice.
3. A bow.
4. A good disposition.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिहन् [tihan], m.

Disease.

Grain (rice).

Bow.

Goodness; L. D. B.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिहन् m. sickness Un2. Vr.

तिहन् m. = सद्भावib.

तिहन् m. rice ib.

तिहन् m. a bow ib.

"https://sa.wiktionary.org/w/index.php?title=तिहन्&oldid=499989" इत्यस्माद् प्रतिप्राप्तम्