यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थयात्रा, स्त्री, (तीर्थे यात्रा गमनम ।) तीर्थ- गमनम् । तद्विधिनिषेधौ यथा, -- ऋषय ऊचुः । “कर्त्तव्या तीर्थयात्रास्मिन् लोके केन कथं द्विजैः । श्रोतं न एतदिच्छामो वद वह्निमतान् मुने ! ॥ सूत उवाच । एतत् श्रुत्वा ततः सूतः पुराणो मुनिसत्तमः । प्रोवाच तान् मुनिश्रेष्ठान् स्वधर्म्मं शृणुतानघाः ॥ यज्ञाधिकारे च गते द्बिजेन्द्राः सर्व्वस्वनाशे क्षितिपोऽथ वैश्यः । शुश्रूषणायां बलवीर्य्यहीनः शूद्रस्तु तीर्थानि भजेत् सुदान्तः ॥ मुमुक्षुभिस्तीर्थगतिर्मुनीन्द्रैः कार्य्या तथा तत्फलकाङ्क्षिभिश्च । तां ब्रह्मचारी विधिवत् करोति स्वयं यतो गुरुणा सन्नियुक्तः ॥ नित्यं गृहस्थाश्रमसंस्थितस्य मनीषिभिस्तीर्थगतिर्निषिद्धा मातुः पितुर्भक्तिमना गृहस्थः सुतो न कुर्य्यात् खलु तीर्थयात्राम् ॥ गङ्गाजलेनानुदिनं मनुष्यो मृद्गोमयेनापि सदा मुनीन्द्राः । स्नातीह सम्यक् यदि भावशुद्धः फलं तदाप्नोति न चान्यदेतत् ॥ सर्व्वाणि तीर्थानि हि यानि तानि स्वर्गेऽन्तरीक्षेऽपि पुनः पृथिव्याम् । तुल्यानि सम्यक् मुनयोऽग्निहोत्रे सत्यं गृहस्थाश्रमसंश्रितस्य ॥ यस्यह यज्ञेष्वधिकारितास्ति गृहेऽन्वहं दानवतो मुनीन्द्राः । संजुह्वतः कल्कविवर्ज्जितस्य तीर्थे गतिः पूर्ब्बतरैर्निषिद्धा ॥” इति वह्निपुराणे १ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थयात्रा¦ स्त्री तीर्थ मुद्दिश्य यात्रा।

१ तीर्थोद्देशेन यात्रा-याम्। तद्विधिः मत्कृतगयाश्राद्धादिपद्धतौ दृश्यः। भारतान्तर्गते

२ वनपर्वाऽवान्तरपर्वभेदे।
“तीर्थयात्रा ततःपर्व कुरुराजस्य धीमतः” भा॰ व॰

१ अ॰। तच्च वनपर्वणि

८० अध्यायावधि

१५

६ अध्यायान्तम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थयात्रा/ तीर्थ--यात्रा f. = -चर्याMBh. BhP. Pan5cat. etc.

तीर्थयात्रा/ तीर्थ--यात्रा f. N. of S3ivaP. ii , 20

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a custom of going on pilgrimage. Vidura undertook one. फलकम्:F1: भा. I. १३. 1.फलकम्:/F Not fruitful to the unfaithful, फलकम्:F2: Br. III. १३. १३५-6; ६६. ४३; IV. 9. 7.फलकम्:/F of गाधि; rules that one should not ride in a vehicle but walk; फलकम्:F3: M. १०६. 3; ११२. २०.फलकम्:/F of Arjuna. फलकम्:F4: Ib. २४४. 3.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tīrthayātrā  : f.: Name of the 33rd parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 43, 33, 70.

Mentioned while listing the contents of the Āraṇyakaparvan 1. 2. 111; also referred to in 11. 26. 19; related to the adhyāyas 3. 80-153.


_______________________________
*1st word in right half of page p183_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tīrthayātrā  : f.: Name of the 33rd parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 43, 33, 70.

Mentioned while listing the contents of the Āraṇyakaparvan 1. 2. 111; also referred to in 11. 26. 19; related to the adhyāyas 3. 80-153.


_______________________________
*1st word in right half of page p183_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तीर्थयात्रा&oldid=445369" इत्यस्माद् प्रतिप्राप्तम्