सम्स्कृतम् सम्पाद्यताम्

नाम: सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

  • हिन्दि-तिवृ
  • मलयाळम्-തുമുലം, തീവ്രം, ബഹളം
  1. मॆघदूतम् ५४

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुलम्, क्ली, (तु सौत्रो धातुः + बाहुलकात् मुलक् ।) रणसङ्कुलम् । सङ्कीर्णयुद्धम् । इत्य- मरमेदिनीकरौ ॥ परस्परसम्बाधो रणसंघट्टः । इति भरतः ॥ (यथा, देवीभागवते । ५ । ४१ । २८ । “तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥”)

"https://sa.wiktionary.org/w/index.php?title=तुमुलम्&oldid=506714" इत्यस्माद् प्रतिप्राप्तम्