यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरगः, पुं, (तुर वेगे + भावे घञर्थे कः । तुरेण वेगेन गच्छतीति । गम + अन्येष्वपीति डः ।) चित्तम् । घोटकः । इति मेदिनी । गे, ३८ ॥ (यथा, रघुः । ३ । ५१ । “ततः प्रहस्यापभयः पुरन्दरं पुनर्वभाषे तुरगस्य रक्षिता ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरग पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।43।2।3

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी। घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरग¦ पुंस्त्री तुरेण वेगेन गच्छति गम--ड। घोटके अमरःस्त्रियां जातित्वात् ङीष्।
“तुरगशताकुलस्य परमेकतुर-ङ्गजन्मनः”।
“उल्लङ्घ्य गन्तुं तुरगास्तदोषुः” माघः

२ चित्ते मेदिनिः। मुग्धबोधे तुरां वेगं गच्छतीति वाक्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरग¦ m. (-गः)
1. A horse.
2. The mind. E. त्वर speed, velocity, and ग what goes, व changed to उ। f. (-गी)
1. A plant, (Physalis flexuosa:) see अश्वगन्ध।
2. A mare. E. ङीष् added to तुरग तुरेण वेगेन गच्छति गम-ड |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरगः [turagḥ], [तुरेण गच्छति गम्-ड]

A horse; तुरगखुरहतस्तथा हि रेणुः Ś.1.31; R.1.42;3.51.

The mind, thought. -गी A mare. -Comp. -आरोहः a horseman; Bṛi. S.15.26. -उपचारकः a groom. -प्रियः, -यम् barley. -ब्रह्मचर्यम् forced or compulsory celibacy, leading a life of celibacy simply in consequence of the absence of female society. -मेधः a horse-secrifice.-यातृ m. a horse-driver; स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः Aśvachikitsā. -रक्षः a groom, an equery.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरग/ तुर--ग m. " going quickly " , a horse MBh. i Pan5cat. S3ak. etc.

तुरग/ तुर--ग m. (hence) the number 7 Chandah2s. vii , 1 Sch.

तुरग/ तुर--ग m. the mind , thought L.

तुरग/ तुर--ग f. = ग-गन्धाL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a white horse came out of the churning of the ocean; claimed by the Sun god. M. २५०. 3; २५१. 3. [page२-030+ ३०]

"https://sa.wiktionary.org/w/index.php?title=तुरग&oldid=500008" इत्यस्माद् प्रतिप्राप्तम्