यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व¦ हिंसायां भ्वा॰ पर॰ सक॰ सेट्। तूर्वति अतूर्वीत्। तुतुर्वतुः
“वृत्रं यादिन्द्र तूर्वसि” ऋ॰

८ ।

९९ ।

६ ।
“तूर्वणेसहस्तच्छ्रेष्ठमश्विनोरवः” ऋ॰

८ ।

९ ।

१३ । तूर्वणे। हिंसने” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व(ई)तुर्वी¦ r. 1st cl. (तुर्वति) To hurt, to injure, to kill. E. भ्वा-पर-सक-सेट् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व m. = वश, x , 62 , 10.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Turva occurs only once in the Rigveda (x. 62, 10), doubtless as a name of the Turvaśa people or king.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तुर्व&oldid=473554" इत्यस्माद् प्रतिप्राप्तम्