यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) दीर्घी । क ङ, तूलयते । इति दुर्गादासः ॥

तूल, क निष्कर्षे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) दीर्घी । निष्कर्ष इह इयत्ता- परिच्छेदः । क, तूलयति काञ्चनं बणिक् । इति दुर्गादासः ॥ (क्वचित् तूल कि निष्कर्षे इति पाठोऽपि दृश्यते । कि, तूलति तूलयति ॥)

तूलम्, क्ली, (तूलयते पूरयति सर्व्वं व्यापकत्वात् । तूल पूरणे + कः ।) आकाशम् । इति मेदिनी । ले, २५ ॥ अश्वत्थाकारवृक्षविशेषः । पलाश- पिपल इति तूत इति च भाषा ॥ तत्पर्य्यायः । तूदः २ ब्रह्मकाष्ठम् ३ ब्राह्मणेष्टः ४ पूषकः ५ ब्रह्मदारु ६ सुपुष्पम् ७ सुरूपम् ८ नीलवृन्त- कम् ९ क्रमुकः १० विप्रकाष्ठम् ११ मदसारः १२ । इति राजनिर्घण्टः ॥ पूगः १३ । तत्पक्वफल- गुणाः । गुरुत्वम् । स्वादुत्वम् । हिमत्वम् । पित्तानिलनाशित्वञ्च । तदामफलगुणाः । गुरु- त्वम् । सारकत्वम् । अम्लत्वम् । उष्णत्वम् । रक्तपित्तकारित्वञ्च । इति भावप्रकाशः ॥ मधु- राम्लत्वम् । दाहप्रशमनत्वम् । वृष्यत्वम् । कषा- यत्वम् । कफनाशित्वञ्च । इति राजनिर्घण्टः ॥

तूलम्, क्ली पुं, (तूल्यते इयत्तया परिच्छिद्यते इति । तूल + कर्म्मणि घञ् । यद्बा, तूलयते स्वल्पोऽपि बहुस्थानं पूरयतीति । तूल + “इगुपधेति ।” कः ।) कार्पासादितूलः । (इति मेदिनी । ले, २६ ॥) तत्पर्य्यायः । पिचुः २ । इत्यमरः । २ । ९ । १०६ ॥ पिचुलः ३ पिचुतूलः ४ तूलपिचुः ५ । इत्यमर- टीका ॥ पिचुतूलम् ६ । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । १० । ३६ । “विपरीतं यदा दैवं तृणं वज्रसमं भवेत् । विधिश्चेत् सुमुखः कामं कुलिशं तूलवत्तदा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल नपुं।

पार्श्वपिप्पलः

समानार्थक:नूद,यूप,क्रमुक,ब्रह्मण्य,ब्रह्मदारु,तूल

2।4।42।1।1

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

तूल पुं।

कार्पासः

समानार्थक:पिचु,तूल

2।9।106।1।4

रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम्. स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल¦ पूरणे चुरा॰ आ॰ सक॰ सेट्। तूलयते अतूतुलत।

तूल¦ इयत्तापरिच्छेदे निष्काशने भ्वा॰ पर॰ सक॰ सेट्। तूलति अत्लीत्। तुतूल।

तूल¦ न॰ तूलयति पूरयति तूल्यते वा तूल--अच्।

१ सर्वव्या-पके आकाशे मेदि॰

२ अश्वत्थाकारे तूदे वृक्षे भावप्र॰तूदशब्दे दृश्यम्। कार्पासादिवीजजाते (तूला)। ख्यातेपदार्थे।
“सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः” प्रा॰त॰। अव्ययीभावेऽस्य
“कूलतीरतूलेत्यादिना” पा॰ आद्यु-दात्तता उपतूलम्। तूलशब्दे परे ईषिकाशब्दस्य षष्ठी[Page3341-b+ 38] तत्पुरुषे ह्रस्वः। ईषिकतूलं मुञ्जेषीकातूलम्।
“कञ्चर्कतूलगर्भञ्च तूलिकाम् सूपवीतिकां मञ्जिष्ठारूपवासांसितथा तूलवतीं पटीम्। ऊर्णामयानि वासांसि यतिभ्यो-ऽपि प्रदापयेत्” काशी॰

४ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल¦ r. 1st cl. (तूलति)
1. To dismiss, to send forth or turn out.
2. To ascertain quantity or weight; some make this a root of the tenth class (तूलयते।) E. भ्वा-पर-सक-सेट् | चु-आ-सक-सेट् |

तूल¦ n. (-लं)
1. The mulberry. (Morus Indica.)
2. Æther, the heaven or atmosphere. mn. (-लः-लं) Cotton. f. (-ला-ली) The wick of a lamp, or cotton twisted into a similar form for applying unguents, &c. f. (-ली)
1. Indigo.
2. A weaver's fibrous stick or brush.
3. A painter's brush, &c. see तुली and तुरी; also तूलि। E. तूल् to dismiss, to send forth, affix अच्, fem. affixes टाप् and ङीष् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलः [tūlḥ] लम् [lam], लम् [तल्-अच्] Cotton.

लम् The atmosphere, sky, air.

A tuft of grass.

The mulberry.

The panicle of a flower or plant.

The thorn-apple.

ला The cotton tree.

ली Cotton.

A weaver's fibrous stick or brush.

A painter's brush.

The Indigo plant. -Comp. -कार्मुकम्, -चापः, -धनुस् n. a cotton-bow, i. e. a bow used for cleaning cotton.-दाहम् ind. Like cotton (consuming by fire); तूलदाहं पुरं लङ्कां दहतैव हनूमता Mv.6.5. -नाली (लिः) f., -नालिका a thick roll of cotton drawn out in spinning. -पटिका, -पटी a cotton quilt. -पिचुः cotton. -पीठी, -लासिका spindle. -शर्करा a seed of the cotton plant. -सेचनम् the act of spinning.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल n. a tuft of grass or reeds , panicle of a flower or plant AV. xix , 32 , 3 Ka1t2h. Ta1n2d2yaBr. ChUp. ( ईषीका-) Kaus3. A1p. Pa1n2. 6-2 , 121 ( ifc. ind. )

तूल n. a pencil DivyA7v. v. xxxvi

तूल n. = तूतL.

तूल n. air L.

तूल m. the thorn-apple Npr.

तूल n. ( m. L. )cotton MBh. R. etc.

तूल n. cotton Sa1m2khyak. 17 Gaud2ap.

तूल n. See. अप-, इन्द्र-, उदक्-, प्राक्-, भस्म-, शण-, स-, हंस-

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल न.
घासों का जूड़ा, मा.श्रौ.सू. 1.1.31 (आँख में अञ्जन लगाने के लिए) प्रयुक्त

"https://sa.wiktionary.org/w/index.php?title=तूल&oldid=500021" इत्यस्माद् प्रतिप्राप्तम्