यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिः, स्त्री, (तूलतीति । तूल निष्कर्षे + “इगुप- धात् कित् ।” उणां । ४ । ११९ । इति इन् स च कित् ।) स्वनामख्यातचित्रकरोपकरणम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलि स्त्री।

चित्रोपकरणशलाका

समानार्थक:तूलि

3।3।206।5।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : उपकरणम्

तूलि स्त्री।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

3।3।206।5।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

तूलि स्त्री।

तूलम्

समानार्थक:तूलि

3।3।206।5।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलि(ली)¦ स्त्री तूल--इन् वा ङीप्। चित्रसाधने स्वनाम-ख्याते पदार्थे सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलि¦ f. (-लिः) A painter's brush, or a fibrous stick used as one, and for other purposes. E. तूल् to send forth or cut, affix इन्ः see तूल and तूली।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिः [tūliḥ], f. A painter's brush. -Comp. -फला the silk-cotton tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलि f. a painter's brush(See. तुरी) Un2. Sch.

"https://sa.wiktionary.org/w/index.php?title=तूलि&oldid=500022" इत्यस्माद् प्रतिप्राप्तम्