यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृण् [tṛṇ], 8 U. [तृणोति, तृणुते or तर्णोति, तर्णते) To eat grass, graze.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृण् cl.8. णोति, णुते, or तर्ण्, णुते, to eat Dha1tup. 1.

"https://sa.wiktionary.org/w/index.php?title=तृण्&oldid=406666" इत्यस्माद् प्रतिप्राप्तम्