यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयः, त्रि, (त्रयाणां पूरणः । त्रि + “त्रेः सम्प्र- सारणञ्च ।” ५ । २ । ५५ । इति तीयः सम्प्र- सारणञ्च ।) त्रयाणां पूरणः । इति व्याकर- णम् ॥ तेसरा इत्यादि भाषा । (यथा, मनुः । २ । ३५ । “चूडाकर्म्म द्बिजातीनां सर्व्वेषामेव धर्म्मतः । प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय¦ त्रि॰ त्रयाणां पूरणः त्रि + तीयत्रेः मंप्रसारणञ्च। त्रयाणांपूरणे।
“वाग्दण्डं प्रथमं कुर्य्यात् धिगुपण्डं तदनन्त-रम्। तृतीयं धनदण्ड तु वधदण्डमतःपरम्”
“मातुःप्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः। द्वितीयन्तु पितु-स्तस्यास्तृतीयं तत्पितुः पितुः” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय¦ mfn. (-यः-या-यं) Third. f. (-या) The third lunation the third day of the fortnight. E. त्रि three, तीय affix, रि changed to the analogous vowel ऋ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय [tṛtīya], a. The third.

यः The 3rd consonant of a Varga.

(in music) N. of measure. -यम् A third part; वनेषु च विहृत्यैवं तृतीयं भागमायुषः Ms.6.33. ind. For the 3rd time, thirdly; तृतीयमप्सु नृमणा अजस्रम् Rv.1.45.1.-Comp. -करणी the side of a square 3 times smaller than another. -प्रकृतिः m. or f.

a eunuch.

the neuter gender.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय mf( आ)n. (fr. त्रिPa1n2. 5-2 , 55 ; See. also vii , 3 , 115 ; i , 1 , 36 Va1rtt. )the 3rd RV. etc.

तृतीय m. the 3rd consonant of a वर्ग( ग्, ज्, ड्, द्, ब्) RPra1t. VPra1t. APra1t. Pa1n2. Va1rtt. and Ka1s3.

तृतीय m. (in music) N. of a measure

तृतीय f. ( scil. विभक्ति)the terminations of the 3rd case , the 3rd case (instrumental) Pa1n2. APra1t. iii , 19

तृतीय mfn. ( Pa1n2. 5-3 , 48 ) forming the 3rd part , ( n. ) a 3rd part TS. TBr. S3Br. iii f. Ka1tyS3r. Mn. vi , 33 MBh. ; ([ cf. Zend thritya , Lat. tertius ; Goth. thridja.])

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय वि.
(त्रि+तीय, त्रयाणां पूरकः, ‘त्रेः सम्प्रसारणं च’ पा. 5.2.55) तीसरा, ऋ.वे. 4.34.4 (सोमयाग का तृतीय सत्र)। तुण्ड तृतीय 245

"https://sa.wiktionary.org/w/index.php?title=तृतीय&oldid=500035" इत्यस्माद् प्रतिप्राप्तम्