यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक¦ पु॰ तृतीयेऽह्नि भवः रोगः कन्। तृतीयादनभवेज्वरभेदे स च
“दिनमेकमतिक्रस्य यो भवेत् स तृती-यकः” इत्युक्तलक्षणः।
“वाताधिकत्वात् प्रवदन्ति तजज्ञा-स्ततीयकञ्चापि चतुथकञ्च” सुश्रुतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक¦ m. (-कः) A tertian ague. E. कन added to the last.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक [tṛtīyaka], a.

Recurring every third day, tertian (as a fever).

Occurring for the third time.

The third. -Comp. -ज्वरः tertian ague.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक mfn. ( Pa1n2. 5-2 , 81 ) recurring every 3rd day , tertian (fever) AV. i , v , xix Sus3r.

तृतीयक mfn. occurring for the 3rd time Pa1n2. 5-2 , 77 Ka1s3.

तृतीयक mfn. the 3rd , स्रुत्. Sa1h. vi , 226 and 239

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tṛtīyaka, ‘the tertian (fever),’ is mentioned in the Atharvaveda (i. 25, 4; v. 22, 13; xix. 39, 10). See Takman.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तृतीयक&oldid=473568" इत्यस्माद् प्रतिप्राप्तम्