यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृट्, [ष्] स्त्री, (तृष + क्विप् ।) इच्छा । तृष्णा । (यथा, ऋतुसंहारे । १ । ११ । “मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः ॥”) कामकन्या । इति मेदिनी । षे, १३ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष् स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।2।5

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

तृष् स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

2।9।55।2।3

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्(षा)¦ स्त्री तृष--सम्प॰ क्विप् वा टाप्।

१ आकाङ्क्षायां

२ पि-पासायां

३ कामकन्यायाञ्च शब्दर॰।

४ लाङ्गलीवृक्षे शब्दच॰
“लोभो जनयते तृषां तृषार्त्तो दुःखमाप्नोति” हितोप॰।
“कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्” भा॰आश्व॰

५५ अ॰।
“न हन्ति मण्डूककुलं तृषाकुलः” ऋतु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्¦ f. (तृट्)
1. Thirst.
2. Thirst (metaphorical,) wish, desire, lust.
3. The daughter of KAMA, the deity of love. E. तृष् to thirst, affix क्विप्; also तृषा, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष् [tṛṣ], 4 P. (तृष्यति, तृषित)

To be thirsty; तृषित्वेवा$निशं स्वादु पिबन्तं सरितां पयूः Bk.7.16;14.3;15.51.

To wish, wish excessively, be eager or greedy.

तृष् [tṛṣ], f. [तृष्-संप˚ क्विप्] (nom. sing. तृट्-ड्)

Thirst; तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि Bh.3.92; Ṛs.1 11.

Strong desire, eagerness.

Desire personified as the daughter of Kāma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष् cl.4. ष्यति( p. तृष्यत्A1. षाणpf. तातृषाणRV. [ तत्, vi , 15 , 5 ] ; 3. pl. तातृषुर्, x , 15 , 9 ; aor. Subj. तृषत्AV. ii , 29 , 4 ; ind.p. ष्ट्वा, xix , 34 , 6 ; षित्वाand तर्षित्वाPa1n2. 1-2 , 25 )to be thirsty , thirst , thirst for RV. etc. : Caus. ( aor. 1. pl. अतीतृषाम)to cause to thirst , iv , 34 , 11 ; ([ cf. Goth. thars , thaursus ; ?]) 2.

तृष् mfn. " longing for "See. अर्थ-

तृष् f. ( Siddh.stry. 23 ) thirst MBh. xiv Sus3r. VarBr2. etc.

तृष् f. strong desire L.

तृष् f. Desire as daughter of Love L.

"https://sa.wiktionary.org/w/index.php?title=तृष्&oldid=407054" इत्यस्माद् प्रतिप्राप्तम्