यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय¦ त्रि॰ तेजस् + प्रचुरार्थे विकारे वा मयट्।

१ तेजः-प्रचुरे

२ तेजोविकारे

३ ज्योतिर्मये च। स्त्रियां ङीप्।
“तेजोमयी वाक्” इति छा॰ उ॰ श्रुतिः।
“तस्य तेजोमयालोका भवन्ति ब्रह्मवादिनः” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय¦ mfn. (-यः-यी-यं) Luminous, brilliant, consisting or made of light. E. तेलस्, मयट् made of.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय [tējōmaya], a.

Glorious.

Bright, brilliant, luminous; तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् (रूपम्) Bg.11. 47.

Full of energy, spirited.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय/ तेजो--मय mf( ई)n. consisting of splendour or light , shining , brilliant , clear (the eye) S3Br. xiv ChUp. S3vetUp. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=तेजोमय&oldid=500046" इत्यस्माद् प्रतिप्राप्तम्