यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्गः, पुं, देशविशेषः । इति शब्दरत्नावली ॥ (यथा, शब्दार्थचिन्तामणिधृतवचनम् । “श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः । तैलङ्गदेशो देवेशि ! ध्यानाध्ययनतत्परः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्ग¦ पु॰
“श्रीशैलं तु समारभ्य चोलेशान्मध्यभागतः। तैलङ्ग-देशो देवेशींत्युक्ते

१ देशे।

२ तत्रस्थे जने ब॰ व॰। शब्दरत्ना॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्ग¦ m. (-ङ्गः) The part of the peninsula south of Orissa to Madras, the modern Carnatic.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्गः [tailaṅgḥ], N. of a country, the modern Telangana or Karnatak. -गाः (pl.) The people of this country.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्ग mfn. relating to the Telinga country

तैलङ्ग m. pl. its inhabitants Kuval. Sch.

"https://sa.wiktionary.org/w/index.php?title=तैलङ्ग&oldid=407934" इत्यस्माद् प्रतिप्राप्तम्