यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्मम्, क्ली, कर्णमलम् । इति हेमचन्द्रः ॥ मेषः । इत्यजयपालः ॥

तोक्मः, पुं, (तकन्ति हसन्ति आनन्दिता भवन्ति लोका अनेनेति । तक + बाहुलकात् मः ओत्वञ्च ।) हरिद्यवः । अपक्वयवः । इत्य- मरः । २ । ९ । १६ । (“यबास्तोक्माः भृष्ट- ब्रीहयो लाजाः ।” इति वाजसनेयसंहितायां महीधरः । १९ । १ ॥ क्वचित् क्लीवलिङ्गोऽयम् । यथा, वाजसनेयसंहितायाम् । १९ । १३ । “दीक्षायै रूपं£शष्पाणि प्रायणीयस्य तोक्मानि ॥”) पल्लवाद्यङ्कुरः । यथा, -- “पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ॥” इति श्रीभागवते । १० । २२ । २५ ॥ “निर्यासो घनरसः तोक्माः पल्लवाद्यङ्कुराः ।” इति तट्टीकायां श्रीधरस्वामी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म पुं।

अपक्वयवः

समानार्थक:तोक्म

2।9।16।1।1

तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः। हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म¦ पु॰ तक म पृषो॰ अत ओत्त्वम्। हरिद्वर्णे अपक्व-यवे अमरः।

२ हरिद्वर्णे हेमच॰।

३ कर्णमले न॰ हेम॰।

४ मेघे पु॰ अजयपालः।

५ नवप्ररूढे यवे यवाङ्कुरे न॰।
“प्रायणोयस्य तोक्मानि” यजु॰

१९ ।

१३ ।
“तोक्मानि नव-प्ररूढयवाः” वेददी॰।
“पत्रपुष्पफलच्छायाभूलबल्कलदा-रुभिः। गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वतेभाग॰

१० ।

२२ ।

२५
“तीक्माः पल्लवाद्यङ्कुराः” श्रीधरः तेन

६ तदर्थेऽपि च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म¦ m. (-क्मः)
1. Green or unripe barley.
2. Green, (the colour.) n. (-क्मं)
1. The wax of the ear.
2. A cloud. E. तक् to deride, म affix, and ओ substituted for the radical vowel; it is also written तोक्य। [Page321-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्मः [tōkmḥ], 1 A young green blade of corn, green barley; Bh&amcr;g.4.21.2.

Green colour.

A cloud. -क्मम् The wax of the ear.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म m. See. मन्

तोक्म m. a young shoot BhP. x

तोक्म m. green colour L.

तोक्म n. ear-wax L.

तोक्म n. a cloud L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म न.
धान का अङ्कुर, श्रौ.सू. (अं) 1.9०3 (सौत्रामणी के लिए ‘सुरासोम’ में प्रयुक्त।

"https://sa.wiktionary.org/w/index.php?title=तोक्म&oldid=478556" इत्यस्माद् प्रतिप्राप्तम्