यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौलम्, क्ली, (तुला एव । स्वार्थे अण् । स्वार्थिका अपि प्रत्ययाः क्वचित् प्रकृतितो लिङ्गवचनान्य- तिवर्त्तन्ते इत्युक्तेरस्य क्लीवत्वम् ।) तुला । तुला- राशौ, पुं । तौली । इति ज्योतिषम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौल¦ न॰ तुलैव तुला + स्वांर्थे अण् स्वार्थिका अपि प्रत्ययाःक्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इत्युक्तेः दैवता-दिवत् क्लीवता। मानभेदे

१ तुलायाम्

२ उन्मानदण्डे

३ तुलाराशौ च ज्यो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौल¦ n. (-लं) A balance. E. तुला, स्वार्थे अण् pleonasm.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौलम् [taulam], A balance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौल n. = तुला, a balance W.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taula, the reading of the text of the Atharvaveda (i. 7, 2), and a form which is otherwise unknown and cannot be satisfactorily explained, must doubtless be meant for Taila.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तौल&oldid=473585" इत्यस्माद् प्रतिप्राप्तम्