यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागः, पुं, (त्यज् + घञ् ।) दानम् । इत्यमरः । २ । ७ । २९ ॥ (यथा, रघुः । १ । ७ । “त्यागाय सम्भृतार्थानां सत्याय मित- भाषिणाम् ॥”) वर्ज्जनम् । इति मेदिनी । गे, ८ ॥ (यथा, मनुः । ८ । ३८९ । “न माता न पिता न स्त्री न पुत्त्रस्त्याग- मर्हति ॥”) विवेकिपुरुषः । इति शब्दरत्नावली ॥ सर्व्व- कर्म्मफलविसर्ज्जनम् । यथा, -- “काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः । सर्व्वकभफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ त्याज्यं दोषवदित्येके कर्म्म प्राहुर्म्मनीषिणः । यज्ञदानतपःकर्म्म न त्याज्यमिति चापरे ॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! । त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्त्तितः ॥ यज्ञो दानं तपः कर्म्म न त्याज्यं कार्य्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ एतान्यपि च कर्म्माणि सङ्गं त्यक्त्वा फलानि च । कर्त्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥ नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥ दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन ! । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥” इति श्रीभगवद्गीतायाम् । १८ । २-९ ॥ (त्रि, दाता । यथा, ऋग्वेदे । ४ । २४ । ३ । “मिथो यत्त्यागमुभयासो अग्मन् नरः स्तोकस्य तनयस्य सातौ ॥” “उभयास उभये यजमानाः स्तोतारश्च त्यागं त्थागकर्त्तारं दातारमिन्द्रं अग्मन् उपगच्छन्ति ॥” इति सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याग पुं।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

2।7।29।1।1

त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याग¦ पु॰ त्यज--भावे घञ्। उत्सर्गे मूर्तद्रव्यस्य स्वत्वध्वंसा-नुकूलव्यापारे न ममेदमित्याकारे।
“न माता नपिता न स्त्री न पुत्रस्त्यागमर्हति”
“उन्मत्तं पतितंक्लीवमवीरं पापरोगिणम्। न त्यागोऽस्ति द्विष-न्त्याश्च न च दायापवर्तनम्” मनुः अमूर्तद्रव्यस्य

२ वि-योगमात्रे च। त्यागश्च सात्त्विकादिभेदात् त्रिविधः। यथाह गीता
“नियतस्य तु सन्न्यासः कर्मणो नोपप-द्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः। दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। कार्य्यमि-त्येव यत् कर्म नियतं कुरुतेऽर्जुन!। सङ्गं त्यक्त्वाफलं चैव स त्यागः सात्त्विको मतः”। विशेषणाभावात्विशेष्याभावात् उभयाभावाच्च पुनरपि सात्त्विकस्त्यागःत्रिविधः तथा हि फलाभिसन्धिपूर्वककर्मत्यागः सत्यपिकर्मणि फलाभिसन्धित्यागादेकः। स च सात्त्विकत्वा-दादेयः। सत्यपि फलाभिसन्धौ कर्मत्यागात् द्वितीयः। स च दुःखबुद्ध्या कृतो राजसः विपर्य्यासेन कृतस्ता-मसः इति भेदः। द्विविधोऽपि हेयो भवति। फलाभि-सन्धेः कर्मणश्च त्यागात् तृतीयः। स च कर्मानधि-कारिकर्त्तृको नैर्गुण्यरूपः। सोऽपि साधनफलभेदेनद्विविधः। तत्र सात्त्विकेन फलाभिसन्धित्यागपूर्वककर्मानु-ष्ठानरूपेण त्यागेन शुद्धान्तःकरणस्योत्पन्नविविदिषस्यआत्मज्ञानसाधनश्रवणाख्यं वेदान्तविचाराय फलाभिस-न्धिरहितस्यान्तःकरणशुद्धौ सत्यां तत्साधनस्य परित्यागःस एकः साधनभूतो विविदिषासन्न्यास उच्यते। जन्मान्तरकृतसाधनाभ्यासपरिपाकादस्मिन् जन्मनि आदा-वेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वत एव फलाभिसन्धेःकर्मणश्च परित्यागः फलभूतः स विद्वत्सन्न्यास इत्यु-च्यते।
“त्यागप्रपञ्चरूपस्यचिदात्मत्वावलोकनात्। त्यागो[Page3358-a+ 38] हि महतां पूज्यः सद्यो मोक्षमयो यतः। त्यागेनयुक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति। नत्यागिनां दुष्करमस्ति किञ्चित् त्यागो हि सर्वव्यसनानिहन्ति” शब्दार्थचि॰ धृतवाक्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याग¦ m. (-गः)
1. Gift, donation.
2. Abandoning, leaving, parting from, separation, deserting, &c.
3. A sage, one who separates himself from worldly thoughts. E. त्यज् to abandon, भावे घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागः [tyāgḥ], [त्यज्-भावे घञ्]

Leaving, forsaking, abandoning, deserting, separation; न माता न पिता न स्त्री न पुत्रस्त्याग- मर्हति Ms.8.389;9.79.

Giving up, resigning, renouncing; Ms.1.112; सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् Bg.12.11.

Gift, donation, giving away as charity; करे श्लाघ्यस्त्याग Bh.2.65; वित्तं त्यागनियुक्तम् (दुर्लभम्) H. 1.139; त्यागाय संभृतार्थानाम् R.1.7; Pt.1.169.

Liberality, generosity; Ms.2.97; R.1.22.

Secretion, excretion.

Dismissing, discharging.

Sacrificing oneself; मिथो यत् त्यागमुभयासो अग्मन् Rv.4.24.3.

A sage. -Comp. -पत्रम् a bill of divorcement. -युत, -शील a. liberal, generous, munificent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याग m. ( Pa1n2. 6-1 , 216 ) leaving , abandoning , forsaking Mn. etc.

त्याग m. quitting (a place , देश-) Pan5cat.

त्याग m. discharging , secretion MBh. xiv , 630 VarBr2S. giving up , resigning , gift , donation , distribution Ka1tyS3r. Mn. etc.

त्याग m. sacrificing one's life RV. iv , 24 , 3

त्याग m. liberality Mn. ii , 97 R. etc.

त्याग m. a sage L.

त्याग m. See. आत्म-, तनु-, देह-, प्रा-ण-, शरीर-.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is to look on the useful and the useless equally; renunciation from affection, desire and difficulty; giving up of all Karmas and having an equal eye on good and evil; फलकम्:F1: वा. ५९. ५३.फलकम्:/F result of ज्ञान or knowledge; gives the result of Karma, but difficult to achieve; फलकम्:F2: Br. IV. 3. ४५.फलकम्:/F leads to वैराग्य. फलकम्:F3: वा. १०२. ६६.फलकम्:/F

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याग पु.
(त्यज्+घञ्) किसी वस्तु को अर्पित करना, यज्ञ के तीन प्राथमिक तत्त्वों में एक (अर्थात् तृतीय) जो यज्ञ के लिए अत्यावश्यक है, का.श्रौ.सू. 1.2.2 (द्रव्यं देवता त्यागः); अपने स्वामित्व वाली वस्तुओं (अर्थात् जो अपने पास हैं) को यह कहते हुए अभिमानी देवता को अर्पित करना चाहिए- कि यह मेरे लिए नहीं है, बल्कि देवता के लिए है, श्रौ.प.नि. 3०.249.

"https://sa.wiktionary.org/w/index.php?title=त्याग&oldid=500064" इत्यस्माद् प्रतिप्राप्तम्