यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्यः, त्रि, (त्यज्यते इति । त्यज + कर्म्मणि ण्यत् । “त्यजेश्च ।” इति ७ । ३ । ६६ । इत्यस्य वार्त्तिकोक्त्या न कुत्वम् ।) त्यागयोग्यः । वर्ज्ज- नीयः । यथा, प्रायश्चित्ततत्त्वे । “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्म्मस्य विक्रयः ॥” (यथा, च देवीभागवते । १ । ११ । ५९ । “तारामय्यनुरक्ता च यथा न तु तथा गुरौ । अनुरक्ता कथं त्याज्या घर्म्मतो न्घायतस्तथा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य¦ त्रि॰ त्यज + ण्यत् कुत्वाभावः।

१ वर्ज्जनीये
“तीरेप्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः” प्रा॰ त॰।

२ दातुं योग्ये च।
“त्याज्यो दृष्टः प्रियोऽप्यासीदङ्गुलीवो-रगक्षता” रघुः।
“सा त्ववाप्यान्यतो गर्भं त्याज्याभवति पापिनी। महापातकदुष्टा च पतिगर्भविना-शिनी” व्यासस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य¦ mfn. (-ज्यः-ज्या-ज्यं)
1. To be left or avoided.
2. To be abstained from.
3. To be given.
4. To be excepted. n. (-ज्यं) Part of an as- terism, or its duration considered as unlucky. E. त्यज् to leave, affix ण्यत्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य [tyājya], a.

To be left, shunned or expelled; Ms. 9.83.

To be given up or relinquished.

To be sacrificed.

To be excluded. -ज्यम् A part of an asterism or its duration considered to be unlucky.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य mfn. ( Pa1n2. 7-3 , 66 Va1rtt. )to be left or abandoned or quitted or shunned or expelled or removed Mn. ix , 83 MBh. etc.

त्याज्य mfn. to be given up Bhag. etc.

त्याज्य mfn. to be sacrificed Das3. vii , 211

त्याज्य mfn. to be excepted W.

त्याज्य n. part of an asterism or its duration considered as unlucky W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु. M. १९५. १३.

"https://sa.wiktionary.org/w/index.php?title=त्याज्य&oldid=430387" इत्यस्माद् प्रतिप्राप्तम्