यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु, क्ली, (त्रयाणां कटूनां शुण्ठीमरीचपिप्प- लीनांसमाहारः ।) मिश्रितशुण्ठीमरीचपिप्पल्यः । तत्पर्य्यायः । त्र्युषणम् २ व्योषम् ३ । इत्यमरः । २ । १० । १११ ॥ कटुत्रयम् ४ कटुत्रिकम् ५ । अस्य गुणाः । दीपनत्वम् । श्वासकासत्वगामय- गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसनाशित्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते । कटुत्रयन्तु त्रिकटु त्र्युषणं व्योषमुच्यते ॥ त्र्युषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥” इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु नपुं।

शुण्ठीपिप्पलिमरीचिकानां_समाहारः

समानार्थक:त्रिकटु,त्र्यूषण,व्योष

2।9।111।2।1

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्. त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु¦ न॰ त्रयाणां कटुरसानां समाहारः। मिलितेषुशुण्ठीपिप्पलीमरिचेषु हेम॰।
“विश्वोपकुल्यामरिचंत्रयं त्रिकटु कथ्यते। त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान्। गुल्ममेहकफस्थौल्य मेदश्लीपदपोनसान्” भावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु¦ m. (-टुः) The aggregate of three spices, viz. black and long pep- per, and dry ginger. E. त्रि three, or three-fold, and कटु pungent, (as a spice.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु/ त्रि--कटु n. the 3 spices (black and long pepper and dry ginger) Sus3r.

त्रिकटु/ त्रि--कटु n. See. कटु-त्रय.

"https://sa.wiktionary.org/w/index.php?title=त्रिकटु&oldid=410050" इत्यस्माद् प्रतिप्राप्तम्