यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपताकम्, क्ली, (तिस्रः पताका इव रेखा यत्र ।) रेखात्रयाङ्कितभालम् । इति हारावली । ११४ ॥ (तिस्रः पताका इव अङ्गुलयो यत्र । त्रिपताक- लक्षणान्विते हस्ते, पुं । यथा, साहित्यदर्पणे । ६ । १५४ । “त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्ति- कम् ॥” “यः कश्चिदर्थो यस्माद् गोपनीयस्तस्यान्तरत ऊर्द्ध्वं सर्व्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तत्जनान्तिकम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपताक¦ न॰ तिस्रः पताका इव यस्मिन्। पताकाकारवलि-त्रयान्विते

१ ललाटे, हारा॰ मध्यमानामिकासङ्कोचेना-वशिष्टाङ्गुलित्रयोन्नतत्वेन

२ त्रिपताकाकारिते करे पु॰।
“त्रिपताकं करं कृत्वा” इत्यादि सा॰ द॰ जनान्तिकशब्द-निर्वचने स्थितम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपताक/ त्रि--पताक mfn. (with कर, हस्त, the hand) with 3 fingers stretched out (in dram. introductory to words meant जना-न्तिकम्) Ba1lar. iii , 4/5 Sa1h. vi , 139 PSarv. Hastar.

त्रिपताक/ त्रि--पताक mfn. ( काकर) Das3ar.

त्रिपताक/ त्रि--पताक mfn. (with ललाट, the forehead) marked naturally with 3 wrinkles L.

"https://sa.wiktionary.org/w/index.php?title=त्रिपताक&oldid=411120" इत्यस्माद् प्रतिप्राप्तम्