यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूलम्, क्ली, (त्रीणि शूलानि इव अग्राणि यस्य ।) अस्त्रविशेषः । तत्र्य्यायः । त्रिशिखम् २ । इति मेदिनी । खे, ९ ॥ शूलम् ३ त्रिशीर्षकम् ४ । इति हेमचन्द्रः ॥ (यथा, महाभारते । २ । ३० । ४९ । “चक्राणि परिघाश्चैव त्रिशूलानि परश्वधान् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूल¦ न॰ त्रीणि शूलानीव अग्राणि यस्य। स्वनामख्यातेअस्त्रभेदे हेमच॰।
“त्रिशूलं दक्षिणे हस्ते खड्गं चक्रंक्रमादधः” दुर्गाध्यानम्
“त्रिशूलडमरुकरं व्याघ्रकृत्तिंवसानम्” शिवध्यानम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूल¦ n. (-लं) A trident, a three-pointed pike or spear, especially the weapon of SIVA. E. त्रि three or Tri, and शूल a dar.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूल/ त्रि--शूल n. a trident MBh. etc. ( शिव's weapon , iii , 5009 Hariv. MatsyaP. xi , 29 )

त्रिशूल/ त्रि--शूल m. N. of a mountain

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRIŚŪLA : A weapon of Śiva with the Vaiṣṇava tejas (brilliance of Viṣṇu) obtained by churning Sūrya. Viśvakarmā made the following: Cakrāyudha (Discus weapon) of Viṣṇu, Triśūla (three-forked spike) of Śiva, Puṣpaka Vimāna (Aerial chariot) of Kubera and the weapon Śakti of Subrahmaṇya. (Chapter 2, Aṁśa 3, Viṣṇu Purāṇa). (See under Viśvakarmā for more details).


_______________________________
*5th word in left half of page 796 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिशूल&oldid=430488" इत्यस्माद् प्रतिप्राप्तम्