यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिस्¦ अव्य॰ त्रि + वारे सुच्। त्रिवारे
“येन त्रिःसप्तकृत्वो नृपव-हलवशामांसस्तिष्कपङ्केति” प्रबोधच॰।
“अनेन विधिनाश्राद्धं त्रिर्वदस्य हि निर्वपेत्” मनुः।
“त्रिर्जपेदघमर्षणम्” स्मृतिः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिस् [tris], ind. Thrice, three times.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिस् ind. ( Pa1n2. 5-4 , 18 ) thrice , 3 times RV. ( सप्त, 3 x 7 , i , iv , vii ff. ; अह्नस्or अहन्, " thrice a day " , i , iii f. , ix f. ; See. Pa1n2. 2-3 , 64 ) S3Br. Ka1tyS3r. Mn. ( अब्दस्य, " thrice a year " , iii , xi ) etc.

त्रिस् ind. before gutturals and palatals([See. RV. viii , 91 , 7 ]) ःmay be substituted by ष्Pa1n2. 8-3 , 43.

"https://sa.wiktionary.org/w/index.php?title=त्रिस्&oldid=412907" इत्यस्माद् प्रतिप्राप्तम्