यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्यः, पुं, (ऋग्वेदयजुर्व्वेदसामवेदरूपास्त्रिस्रो विद्या यस्येति त्रिविद्यस्ततः स्वार्थ अण् । यद्बा, तिसो विद्या अधीते वेद वा । “तदधीते तद्वेद ।” ४ । २ । ५९ । इति अण् ।) त्रिवेदज्ञः । त्रिविद्या- वेत्ता । यथा । मनुः । १२ । १११ । “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥” (व्रतविशेषे, क्ली । यथा, मनुः । २ । २८ । “स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥” “त्रैविद्याख्येन च व्रतेन ।” इति तट्टीकायां कुल्लूकभट्टः ॥ वेदत्रयप्रतिपाद्ये, त्रि । यथा, भागवते । ६ । २ । २४ । “धर्म्मं भागवतं शुद्धं त्रैवेद्यञ्च गुणाश्रयम् ॥” “त्रैवेद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयं यमदूतानां धर्म्मम् ।” इति तट्टीकायां स्वामी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्य¦ पु॰ त्रिस्रो विद्याः समाहृताः ऋग्यजुःसामरूपा-स्त्रिविद्यं तदधीते वेद वा अण्।

१ वेदत्रयाभिज्ञे।
“त्रैविद्यो हेतुकस्तर्कीनैरुक्तो धर्म्मपाठकः। त्रयश्चाश्र-मिणः पूर्व्वे परिषत् स्याद्दशावरा” व्यव॰ त॰ नारदः।
“चत्वारो वेदधर्मज्ञाः पर्षद् त्रैविद्यमेव वा”
“राजाकृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु। त्रैविद्यं वृत्ति-मद्ब्रूयात् स्वधर्मः पाल्यतामिति” याज्ञ॰। तिसृणांविद्यानां समाहारः त्रिविद्यं स्वार्थे अण्।

२ तिसृषुविद्यासु।
“धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम्” भाग॰

६ ।

२ ।

२४ । ताश्च तिस्रो नानारूपाः
“ऋचो यजूंषिसामानि त्रैविद्यं तत्रे तिष्ठति” सा॰ गृह्य॰
“स्वाध्यायेनव्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः। महायज्ञैश्च यज्ञैश्चब्राह्मोयं क्रियते तनुः” मनुः
“कर्षकाणां कृषिर्वृत्तिः[Page3395-b+ 38] पण्यं विपणिजीविनाम्। गावोऽस्माकं परा वृत्तिरेत-त्रैविद्यमुच्यते” हरिवं॰

७३ अ॰
“त्रयोऽग्नयस्त्रयो वेदा-स्त्रेविद्यं कौस्तुभो मणिः” हरिवं॰

१६

८ अ॰
“त्रयोलोकास्त्रयो वेदास्त्रेविद्यं पावकत्रयम्” मार्कण्डेयपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्य¦ m. (-द्यः) A scholar in the three Vedas, or one who possesses three sciences. n. (-द्यं) A collection or assembly of learned Brahm- ans. E. त्रि three, विद्या knowledge, and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्यम् [traividyam], 1 The three Vedas.

The study of the three Vedas.

An assemly of Brāhmaṇas familiar with the three Vedas.

The three sciences. -द्यः A Brāhmaṇa versed in the three Vedas; त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते Bg.9.2. -a. Familiar or propounded by the three Vedas; धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् Bhāg.6.2.24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्य mfn. ( Pa1n2. 4-2 , 60 Pat. )familiar with त्रि-विद्याLa1t2y. viii , 6 , 29 Mn. Ya1jn5. MBh.

त्रैविद्य n. = त्रि-विद्याA1p. Gaut. Gr2ihya1s. Mn. etc.

त्रैविद्य n. an assembly of Brahmans familiar with त्रि-विद्याYa1jn5. Hariv. 9578 Ma1rkP. xxiii , 35.

"https://sa.wiktionary.org/w/index.php?title=त्रैविद्य&oldid=413433" इत्यस्माद् प्रतिप्राप्तम्