यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्युपसत्क/ त्र्य्--उपसत्-क mfn. containing 3 उपसद्ceremonies A1pS3r. xv.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्युपसत्क वि.
(तिस्रः उपसदः सन्ति यस्मिन्) तीन उपसदों से युक्त (सोमयाग), भा.श्रौ.सू. 11.12.5; तुल. ‘षडुपसत्क’, ‘द्वादशोपसत्क’, वही।

"https://sa.wiktionary.org/w/index.php?title=त्र्युपसत्क&oldid=478599" इत्यस्माद् प्रतिप्राप्तम्