यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थकार¦ पु॰ थ + स्वरूपे कार! थस्वरूपे वर्णे
“थकारं चञ्चलापाङ्गिं!” कासधेनुत॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थकार/ थ--कार m. the letter or sound थ्.

"https://sa.wiktionary.org/w/index.php?title=थकार&oldid=414457" इत्यस्माद् प्रतिप्राप्तम्