यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थौणेय¦ त्रि॰ स्थूणायां हितादि ढक् पृषो॰। स्वणाहितादौ शब्दार्थचि॰। ( इति वाचस्पत्ये थकारादिशब्दार्थसङ्कलनम्।( दकारः तवर्गीयतृतीयवर्णः व्यञ्जनवर्णभेदः अस्यो-च्चारणस्थानं दन्तमूलम्। दन्तमूलेन सह जिह्वा-ग्रेण स्पर्शनादस्य उच्चार्य्यत्वात् स्पर्शवर्णता। अस्यो-च्चारणे याह्यभयत्नाः संवारनादघोषा अल्पप्राणश्च। तस्यवाघकशब्दा वर्णाभिधानोक्ता यवा। (
“दोऽद्रीशोधातकि र्धाता दाता त्रासः कलत्रकम्। दीनं ज्ञानञ्च दानञ्च भक्तिरावहनी धरा। सुषुम्णायोगिनी सद्यःकुन्तलो वामगुल्फकः। कात्यायनी शिवादुर्गाऽनङ्गनामा त्रिकण्टकी। स्वस्तिकः कुटिलारूपः कृष्णःश्यामा जितेन्द्रियः। धर्मकृद्वामदेवश्च भ्रमरेहः सुचञ्चला। हरिद्रापुरवेदी च दक्षपाणिस्त्रिरेखकः” श्रस्याधिष्ठातृदेवताध्यानादि यथा
“ध्यानमस्य दकारस्य वक्ष्यते शृणु पार्वति!। चतुर्भुजा पीतवस्त्रां नवयौवनसंश्रिताम। अनेकरत्न-घटितहारनुपूरशोभिताम् एवं ध्यात्व दकारन्तुतन्मन्त्रं दशधा जपेत्। त्रिशक्तिसहितं देवि! त्रिवि-न्दुसहितं तथा। आत्मादितत्त्वसंयुक्तं दकारं प्रणमा-न्थहम्” वर्णोद्धारतन्त्रम्। अस्य स्वरूपं यथा
“दकारंशृणु चार्वहि! बतुर्वर्गप्रदायकम्। पञ्चदवमयं वर्णंपञ्चप्रा{??}मयं सदा। त्रिशक्तिसहितं देवि! त्रिविन्दुसहितं यदा। व्यात्मादितत्त्रसंयक्तं स्वयं परमकुण्डली। रक्तविद्यु{??}ताकार टकरि हृदि भावयेत्” कामधेनुमन्त्रम्। ताव्यादौ अस्व प्रयोगे सौख्यं फलम्। दोघः सौख्यंमुद नः” वृत्त॰ र॰ टी॰ उक्तेः। मावृकान्वासेऽस्य{??}के न्याणः। [Page3404-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थौणेय n. = स्थ्Car. vi f.

"https://sa.wiktionary.org/w/index.php?title=थौणेय&oldid=414515" इत्यस्माद् प्रतिप्राप्तम्