यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशमूलः, पुं, (दंशवदुग्रं मूलमस्य ।) शिग्रुः । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य शिग्रुशब्दे ज्ञातव्याः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशमूल¦ पु॰ दंश्यते कर्मणि घञ् दंश मूलमस्य। शिग्रौ(सजिना) राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशमूल¦ m. (-लः) A plant, (Hyperanthera morunga.) E. दंश biting, and मूल a root; the root of this plant is substituted in Bengal for horseradish.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशमूल/ दंश--मूल m. " pungent-root " , Hyperanthera Moringa L.

"https://sa.wiktionary.org/w/index.php?title=दंशमूल&oldid=414540" इत्यस्माद् प्रतिप्राप्तम्