यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशितः, त्रि, (दंशो वर्म्म सञ्जातोऽस्य परिहित- त्वादिति । दंश + तारकादित्वात् इतच् ।) वर्म्मितः । (यथा, महाभारते । २ । २९ । २ । “महता बलचक्रेण परराष्ट्रावमर्द्दिना । हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् ॥” दंश्यते इति । दन्श + णिच् + भावे क्तः ।) दष्टः । इति हेमचन्द्रः ॥ (भासमानः । यथा, महाभारते । ४ । ४० । २ । “वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः । सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” “दंशिता भासमानाः ।” इति नीलकण्ठः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित वि।

धृतकवचः

समानार्थक:संनद्ध,वर्मित,सज्ज,दंशित,व्यूढकङ्कट

2।8।65।2।4

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्. संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः॥

स्वामी : सैन्याधिपतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित¦ त्रि॰ दंशः वर्म संजातोऽस्य तार॰ इतच्।

१ कृतसन्नाहेधृतवर्मणि
“सूर्य्या यत्र च सौवर्णास्त्रयो भासन्तिदंशिताः। तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्” भा॰वि॰

४२ अ॰
“छत्राणि च विराजन्ते दामतानि सितानि च” हरिवं

५४

५४ श्लो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित¦ mfn. (-तः-ता-तं)
1. Armed, mailed.
2. Bitten, stung. E. दंश armour, and इतच् affix, or दंश to bite, affix इतच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित [daṃśita], a.

Bitten.

Mailed, furnished with an armour; अन्वाद्रवद्दंशित उग्रधन्वा Bhāg.1.7.17; तिष्ठन्तु दंशिताः शूराः पृष्ठे दश दश स्थिराः Śiva. B.21.7.

Protected.

Fitting closely (as an armour).

Ready for; त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि Mb.12.22.9.

Alert, attentive; शुश्रूषन्ते च वः शिष्याः कच्चिद्वर्मसु दंशिताः Rām.2.2. 39. -तम् A bite.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित/ दं mfn. bitten Vet. ii , 0/1

दंशित/ दं mfn. armed , mailed MBh. R. iii BhP. vi

दंशित/ दं mfn. protected MBh. Hariv.

दंशित/ दं mfn. adorned , 5432

दंशित/ दं mfn. ready for( loc. ) MBh. xii , 644

दंशित/ दं mfn. fitting closely (like armour) , standing closely together , crowded , iv ; v , 7184 ( संश्B) Hariv.

दंशित/ दं n. a bite L.

"https://sa.wiktionary.org/w/index.php?title=दंशित&oldid=414545" इत्यस्माद् प्रतिप्राप्तम्