यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशी, स्त्री, (क्षुद्रो दंशः । स्वल्पार्थे ङीष् । यद्वा, दशतीति । दंश + अच् । गौरादित्वात् ङीष् ।) क्षुद्रदंशः । इत्यमरः । २ । ५ । २७ । छोट- दा~श इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशी स्त्री।

मक्षिकाल्पजातिः

समानार्थक:दंशी

2।5।27।2।1

पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका। दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः॥

अवयव : मक्षिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशी [daṃśī], A small gad-fly.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशी f. a small gad-fly L.

"https://sa.wiktionary.org/w/index.php?title=दंशी&oldid=414549" इत्यस्माद् प्रतिप्राप्तम्