यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्राविष¦ पु॰ दंष्ट्रायां विषमस्य।

१ भौमे गर्पे
“भौमास्तुदंष्ट्राविषाः” सुश्रुतः

२ लूताभेदे स्त्री।{??}ताह सुश्रुतः(
“विषन्तु लालानश्चमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण। सप्तप्रकारं विसृजन्ति सूतास्तदुग्रमध्यावरवीर्य्ययुक्तम्। सकण्डूको{??} स्थिरमल्पमूलं लाणाजतं मन्दरुजं{??}दन्ति। शोफश्च कण्डू{??} पुलानिका{??} धूमायनं चैव गस्याग्रदंशे। दंशन्तु मूत्रेण सकृष्णमध्यं सरक्तपर्य्यन्तमवेहि दीणम्। दंष्ट्राभिरुग्रं कठिनं विवर्णं जागीहि दंशं स्थिरमण्डलञ्च”। लालाविपादयोऽप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्राविष/ दंष्ट्रा--विष mfn. having venom in the teeth Sus3r. v , 3 , 3.

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्राविष&oldid=414582" इत्यस्माद् प्रतिप्राप्तम्