यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिका, स्त्री, (दंष्ट्रा विद्यतेऽस्याः । दंष्ट्रा + “ब्रोह्यादिभ्यश्च ।” ५ । २ । ११६ । इति ठन् ।) दाढिका । इति हेमचन्द्रः । ३ । २४७ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिका¦ स्त्री दंष्ट्रा स्वार्थे क कापि ह्रस्वे अत इत्त्वम्। दाडिकाय दंष्ट्रायपदार्थे दंष्ट्रा + व्रीह्या॰ वा ठन्। दंष्ट्रायुक्ते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिका¦ f. (-का) The beard. E. दंष्ट्रा a tooth, इकन् aff.

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्रिका&oldid=500113" इत्यस्माद् प्रतिप्राप्तम्