यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसना¦ स्त्री चु॰ दनूस--भावे युच्।

१ कर्म्मणि निरुक्ते दंशस्इति शब्दस्म कर्मपर्य्यायतोक्त स्तथार्थत्वम्।
“तप क्रत्वातव तद्दंसनाभिः” ऋ॰

६ ।

१७ ।

६ ।
“दंसनाभिः कर्मभिः” भा॰।
“शची वस्तव दंसना” ऋ॰

१ ।

२९ ।

२ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसना f. id. , i , iii-viii (often instr. सना) , x.

"https://sa.wiktionary.org/w/index.php?title=दंसना&oldid=414602" इत्यस्माद् प्रतिप्राप्तम्