यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दकम्, क्ली, (उदक + पृषोदरादित्वात् साधुः ।) जलम् । इति त्रिकाण्डशेषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दकम् [dakam], Water; as in दकोदर.

"https://sa.wiktionary.org/w/index.php?title=दकम्&oldid=414626" इत्यस्माद् प्रतिप्राप्तम्