यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष, ङ स्यदे । वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) स्यद इह शीघ्रकर- णम् । ङ, दक्षते धनमुद्योगी । शीघ्रमुत्पाद- यति इत्यर्थः । इति दुर्गादासः ॥ (सामर्थ्ये अकर्म्मकोऽयम् । यथा, ऋग्वेदे । २ । १ । ११ । “तमिळा शतमिहासि दक्षसे ॥” “दक्षसे दानाय समर्था भवसि ॥” इति तद्भाष्ये सायनः ॥)

दक्ष, ष म ङ हन्त्यर्थे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) म, अदक्षि अदाक्षि । दक्षं दक्षम् । दाक्षं दाक्षम् । मानुबन्धबला- दनुपधयोरपि दीर्घः । स्वमते तु दीर्घविधि- रुपधां नापेक्षते । ष, दक्षा । सेमक्तात् सरो- रित्यनेनैवेष्टसिद्धेऽस्य षानुबन्धस्त्वरपर्य्यन्तघटा- दिभ्यो ङ इति प्राचीनमतानुवादार्थः । ङ, दक्षते । हन्त्यर्थे गतिवधयोः । इति दुर्गादासः ॥

दक्षः, पुं, (दक्षते सृष्टिप्रवृद्धये समर्थो भवतीति । दक्ष + अच् ।) प्रजापतिविशेषः । स ब्रह्मणो दक्षिणाङ्गुष्ठाज्जातः । ततः प्रभृति मैथुनेन प्रजा जाताः । यथा, -- “शरीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः । अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत ॥” इति मत्स्यपुराणे । ३ । ९ ॥ “यथा ससर्ज चैवादौ तथैव शृणुत द्बिजाः ! । यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् ॥ न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः । दक्षः पुत्त्रसहस्राणि पाञ्चजन्यामजीजनत् ॥” इति च तत्रैव । ५ । ३ -- ४ ॥ समर्थः । यथा, ऋग्वेदे । १ । ५९ । ४ । “बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः ॥” प्रवृद्धः । यथा, तत्रैव । १ । १५ । ६ । “युवं दक्षं धृतव्रत मित्रावरण दूळभम् ॥” “दक्षं प्रवृद्धम् ।” इति तद्भाष्ये सायनः ॥ दक्षिणः । अपसव्यम् । यथा, महानिर्व्वाणे । ३ । ४४ । “प्राणायामं ततः कुर्य्यान् मूलेन प्रणवेन वा । मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्व्वति ! ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष पुं।

चतुरः

समानार्थक:दक्ष,चतुर,पेशल,पटु,सूत्थान,उष्ण

2।10।19।1।1

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

दक्ष वि।

कुक्कुटः

समानार्थक:कृकवाकु,ताम्रचूड,कुक्कुट,चारणायुध,दक्ष

3।3।226।5।3

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष¦ वृद्धौ शीघ्रार्थे च भ्वा॰ आत्म॰ अक॰ सेट्। दक्षते अद-क्षिष्ट। ददक्षे। दक्षः।
“त्वमिनो शतहिमासि दक्षसे” ऋ॰

२ ।

१ ।

११ ।

दक्ष¦ हन्त्यर्धे (गतौ बधे च) भ्वा॰ आत्म॰ सक॰ सेट्। दक्षतेअदक्षिष्ट ददक्षे। मित् तत्करणसामर्थ्यात् अनुपधायाअपि दीर्घे चिणि॰ अदाक्षि अदक्षि{??}मुलिदक्षं दक्षम् दासं दाक्षमिति रूपं षित भावे अ। दक्षा।

दक्ष¦ पु॰ दक्ष--कर्त्तरि अच्।

१ ताम्रचूडे दक्षसंहिताकर्त्तरि

२ मुनिमदे

३ शिववृषभे

४ वृक्षभेदे

५ अग्नौ च विश्वः।

६ महेश्वरे शब्दरत्ना॰। ब्रह्मणो दक्षिणाङ्गुष्ठजाते

७ प्रजा-पतिभेदे।

८ चतुरे ज्ञेयेषु कर्त्तव्येषु चोपस्थितेषुसद्य एव ज्ञातं कर्तुं च समर्थे पटौ त्रि॰ मेदि॰। (
“दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवान् ऋषिः। ब्र-ह्मणः पृथिवीपाल! शान्तात्मा सुमहातपाः। वामादजा-यता{??}ष्ठाद्धार्य्या तम्य महात्मनः। तस्यां पल्लाशतं कन्याःस एवाजनयन् मुनिः। ताः सर्वास्त्वनवद्याङ्घ्यः कन्याःकमललोचनाः। पुत्रिकाः स्वापयामास नष्टपुत्रः प्रजा-[Page3406-a+ 38] पतिः” भा॰ आ॰

६६ अ॰ तस्य पुत्रनाशकथा दक्षसुतशब्दे दृश्यम् हरिवंशे

२ अ॰ तु तस्य प्राचेतसत्वमुक्तं यथा(
“उपगम्याब्रवीदेतानथ सोमः प्रजापतीय। कोपंयच्छत राजानः! सर्वे प्राचीनबर्हिषः!। वृक्षशून्या कृतापृथ्वी शाम्येतामग्निमारुतौ। रत्नभूता च कन्येयंवृक्षाणां वरवर्णिनी। भविष्यं जानता तत्त्वं धृतागर्भेण वै मया। मारिषा नाम कन्येयं वृक्षाणामितिनिर्मिता। भार्य्यावोऽस्तु महाभागा सोमवंशविवर्द्धिनी। युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः। अस्यामुत्-पत्स्यते पुत्रो दक्षी नाम प्रजापतिः। स इमां दग्धभू-यिष्ठां युष्मत्तेजोमयेन वै। अग्निनाऽग्निसमो भूत्वाप्रजाः संवर्द्धयिष्यति। ततः सोमस्य वचनाज्जगृहुस्तेप्रचेतसः। संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्। मारिषायां ततस्ते तु मनसा गर्भमादधुः। दशभ्यस्तु प्रचे-तोभ्यो मारिषायां प्रजापतिः। दक्षोजज्ञे महातेजाःसोमस्यांशेन भारत!। पुत्रानुत्पादयामास सोमवंशविव-र्द्धनान्। अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पपदः। स सृष्ट्वा मनसा दक्षः पश्चादप्यसृजत् स्त्रियः। ददौ सदश धर्माय कश्यपाय त्रयोदश। शिष्टाः सोमाय राज्ञे-ऽथ नक्षत्राख्या ददौ प्रभुः। तासु देवाः खगा गावोनागा दितिजदानवाः। गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्चजातयः। ततः प्रभृति राजेन्द्र! प्रजा मैथुनसम्भवाः। सकल्पाद्दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा”। ( अनयोर्विरोधमाशङ्क्य कल्पभेदादविरोधः भेङ्ग्यातत्रैव समाहितो यथा(
“जनमेजय उवाच। देवानां दानवानाञ्च गन्धर्वोरग-रक्षसाम्। सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः। अङ्गुष्ठाद् ब्रह्मणो जातो दक्षः प्रोक्तस्त्वयाऽनघ!वामाङ्गष्ठात्तथा चैव तस्य पत्नी व्यजायत। कथं प्राचेतसत्व स पुनर्लेभे महातपाः। एतन्मे संशयं विप्र!सम्यगाख्यातुमर्हसि। दौहित्रश्चैव सोमस्य कथं श्वशुर-ताङ्गतः”। वैशम्प्रायन उवाच।
“उत्पत्तिश्च निरोधश्च नित्यौभतेषु पार्थिव!। ऋषयो ऽत्र न मुह्यन्ति विद्वांसश्चैवये जनाः। युगे युगे भवन्त्येते सर्वे दक्षादयो नृपाः। पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यपि। ज्यैष्ट्यं कानि-ष्ट्यमप्येषां पूर्वं नासीज्जनाधिप!। तप एव गरीयोऽभूत्प्रभावश्चैव कारणम्” हरिवं॰

२ अ॰।

९ औशीनरपुत्रनृप-भेदे
“शिविर्बलः कृमिर्दक्षश्चत्वारौशीनरात्मजाः” भाग॰

९ । [Page3406-b+ 38]

२३ ।

४ ।

९ दक्षिणभागे
“वामतो जानकी यस्य दज्ञभागे चलक्ष्मणः। मारुतिः पुरतो यस्य” रामकवचम्।

१० विष्णौ
“उग्रः संवत्सरो दक्षः” विष्णुस॰।
“जगद्रूपेण वर्द्धमा-नत्वात् सर्वकर्माणि क्षिप्रं करोतीति बा दक्षः” भा॰तत्र कुशले
“दक्षमिष्टमधुवासरसारम्”
“उपवनपवनानु-पातदक्षैः” माघः
“रन्ध्रान्वेषणदक्षाणां द्विषामामिषतांययौ” रघुः।
“मेरौ स्थिते दोग्धरि दोहदक्षे” कुमा॰। दक्ष हिंसे करणे घञ्।

११ बले निघण्टुः।
“स दक्षाणां दक्षपतिर्बभूव” ऋ॰

१ ।

९५ ।

६ । दक्षाणांबलानाम् मध्ये यदतिशयितं बलं तस्याधिपतिः” भा॰।

१३ वीर्य्ये न॰
“स्वैर्दक्षैर्दक्षपितेह सीद देवा-नाम्” यजु॰

१४ ।

३ ।
“स्वैर्दक्षैः वीर्य्यैः सामर्थ्यैःसह, दक्षशब्दोऽत्र वीर्य्यार्थः। दक्षपिता दक्षं वीर्य्यंपातीति पालयिता” वेददी॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष¦ r. 1st cl. (दक्षते)
1. To grow or increase.
2. To dispatch, to expedite, to do quickly.
3. To go, to move.
4. To hurt or kill. भ्वा-आ-अक-सेट् |

दक्ष¦ mfn. (-क्षः-क्षा-क्षं) Clever, able, dexterous. m. (-क्षः)
1. A Bramhadika; according to one legend, son of BRAMHA, born from the thumb of his right hand, for the purpose of peopling the world: according to another, he is the son of the Munis, called Prachetasas. DAKSHA, had sixty daughters, of whom twenty-seven are the nymphs who form the lunar asterisms, and wives of the Moon; one of his daughters also SATI or DURGA, the wife of SIVA; and seventeen were married to KASYAPA, and were the mothers of all created beings. DAKSHA was on one occasion decapitated by SIVA: see दक्षाध्वरध्वंसकृत्; he is sometimes regarded as an Avatara of Bramha himself.
2. A Muni and legislator, who flourished in the beginning of the Treta Yuga.
3. A kind of tree.
4. The bull of SIVA.
5. A [Page329-a+ 60] cock.
6. A scholar, a Pandit.
7. A dexterous or clever man.
8. SIVA.
9. A name of Agni or fire.
10. A general lover, one attached to many mistresses. f. (-क्षा) The earth. E. दक्ष् to grow or increase, affix कर्त्तरि अच |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष [dakṣa], a. [दक्ष्-कर्तरि अच्]

Able, competent, expert, clever, skilful; नाट्ये च दक्षा वयम् Ratn.1.6; मेरौ स्थिते दोग्धरि दोहदक्षे Ku.1.2; R.12.11.

Fit, suitable; दक्षेण सूत्रेण ससर्जिथाध्वरम् Bhāg.4.6.44.

Ready, careful, attentive, prompt; Y.1.76; रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ R.12.11.

Honest, upright.

क्षः N. of a celebrated Prajāpti. [He was one of the ten sons of Brahman, being born from his right thumb, and was the chief of the patriarchs of mankind. He is said to have had many daughters, 27 of whom became the wives of the moon, thus forming the 27 lunar mansions, and 13 the wives of Kaśyapa, becoming by him the mothers of gods, demons, men, and animals; see कश्यप. At one time Daksa celebrated a great sacrifice, but did not invite his daughter Satī, nor her husband Śiva, the chief of the gods. Satī, however, went to the sacrifice, but being greatly insulted threw herself into fire and perished; cf. Ku.1.21. When Śiva heard this he was very much provoked, and according to one account, himself went to the sacrifice, completely destroyed it and pursued Dakṣa who assumed the form of a deer, and at last decapitated him. But Śiva is said to have afterwards restored him to life, and he thenceforward acknowledged the god's supremacy. According to another account, Śiva, when provoked, tore off a hair from his matted hair, and dashed it with great force against the ground when lo ! a powerful demon started up and awaited his orders. He was told to go and destroy Dakṣa's sacrifice; whereupon the mighty demon, attended by several demigods, went to the sacrifice, routed the gods and priests, and, according to one account, beheaded Dakṣa himself; Ms.9.128-29.]

A cock.

Fire.

The bull of Śiva.

A lover attached to many mistresses.

An epithet of Śiva.

Mental power, ability, capacity.

An epithet of Viṣṇu.

The right side or part; वामतो जानकी यस्य दक्षभागे च लक्ष्मणः

Ability, power, fitness.

Strength of will, energy, resoluteness.

Strength, power.

Bad disposition, wickedness; मा सख्युर्दक्षं रिपोर्भुजेम Rv.4.3.13.

क्षा The earth.

An epithet of the Ganges.-क्षम् Strength, vigour. -Comp. -अध्वरध्वंसकः, क्रतु- ध्वंसिन्, -मथनः, -विध्वंसः Śiva; Hch.3. -m. epithets of Śiva.

कन्या, जा, तनया, यज्ञविनाशिनी an epithet of Durgā.

a lunar mansion.

जापतिः the moon

Śiva. -सावर्णः (र्णिः) N. of the 9th Manu; नवमो दक्षसावर्णिर्मनुर्वरुणसंभवः Bhāg.8.13.18. -सुतः a god. (-ता) a lunar mansion. नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः R.3.33.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष mf( आ)n. able , fit , adroit , expert , clever , dexterous , industrious , intelligent RV. etc.

दक्ष mf( आ)n. strong , heightening or strengthening the intellectual faculties ( सोम) , ix f.

दक्ष mf( आ)n. passable (the Ganges) MBh. xiii , 1844

दक्ष mf( आ)n. suitable BhP. iv , 6 , 44 Bhartr2. iii , 64

दक्ष mf( आ)n. right (opposed to left) Ra1matUp. i , 22 Phetk. i

दक्ष m. ability , fitness , mental power , talent(See. -क्रतु) , strength of will , energy , disposition RV. AV. VS.

दक्ष m. evil disposition RV. iv , 3 , 13 ; x , 139 , 6

दक्ष m. a particular form of temple Hcat. ii , 1 , 390

दक्ष m. a general lover W.

दक्ष m. a cock Car. i , vi

दक्ष m. N. of a plant L.

दक्ष m. fire L.

दक्ष m. शिव's bull L.

दक्ष m. N. of an आदित्य(identified with प्रजा-पतिTS. iii S3Br. ii ; father of कृत्तिकाS3a1ntik. ) RV. i,f. , x Nir. ii , xi

दक्ष m. N. of one of the प्रजा-पतिs( MBh. xii , 7534 Hariv. VP. i , 7 , 5 and 22 , 4 BhP. iii., 12 , 22 MatsyaP. cvl , 15 Ku1rmaP. etc. S3ak. vii , 27 ; born from ब्रह्मा's right thumb MBh. i , xii Hariv. etc. ; or from अ-ज, " the unborn " BhP. iv , 1 , 47 ; or son of प्र-चेतस्or of the of 10 प्र-चेतसs , whence called प्राचेतसMBh. i , xii f. Hariv. 101 VP. i , 15 ; father of 24 daughters by प्र-सूतिVP. i , 7 , 17 ff. BhP. etc. ; of 50 [or 60 MBh. xii , 61 36 R. iii , 20 , 10 ; or 44 Hariv. 1 1521 ff. ] daughters of whom 27 become the Moon's wives , forming the lunar asterisms , and 13 [or 17 BhP. ; or 8 R. ] those of कश्यप, becoming by this latter the mothers of gods , demons , men , and animals , while 10 are married to धर्मMn. ix , 128f. MBh. i , ix ; xii , 7537ff. Hariv. VP. etc. ; celebrating a great sacrifice [hence दक्ष स्ययन, " N. of a sacrifice " Mn. vi , 10 ] to obtain a son , he omitted , with the disapproval of दधीच, to invite शिव, who ordered वीर-भद्रto spoil the sacrifice Hariv. 12212 [identified with विष्णु] ff. Va1yuP. i , 30 , = BrahmaP. i Lin3gaP. MatsyaP. xiii Va1mP. ii-v S3ivaP. i , 8 Ka1s3i1Kh. lxxxvii ff. ; named among the विश्वे-देवाs Hariv. 11542 Va1yuP. ; Br2ihasp. . [ Hcat. ] etc. )

दक्ष m. N. of a son of गरुडMBh. v , 3597

दक्ष m. of a man with the patr. पार्वतिS3Br. ii , 4 , 4 , 6

दक्ष m. of a law-giver Ya1jn5. i , 5 Mn. ix , 88 Sch. etc.

दक्ष m. of a son of उशी-नरBhP. ix , 23 , 2

दक्ष m. of one of the 5 कान्यकुब्जBrahmans from whom the Bengal Brahmansare said to have sprung Kshiti7s3. i , 13 and 41

दक्ष m. See. अ-तूत-, दिन-, समान

दक्ष m. सु-दक्ष

दक्ष m. मार्ग-दक्षक

दक्ष m. दाक्षायन्

दक्ष m. ? ; Lat. dex-ter; Goth. taiksvs.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


son of वर्क्षी (मारिषा-वि। प्।) and Pracetas (प्रा- चेतसष्-वि। प्।); a प्रजापति. He first created the Devas, Asuras, men and others inhabiting the sky, earth and water. Finding the creation incomplete, he went to the Vindhyas for तपस् by bathing in the Agha- मर्षण and propitiating Hari with the hymn of हम्सगुह्य। To him the Lord appeared and urged him to marry असिक्नी, daughter of पञ्चजन and thus increase the created beings. फलकम्:F9:  Ib. VI. 4 (whole); Vi. I. १५. १०, ८०-1.फलकम्:/F Of असिक्नी he begot १०,000 sons called हर्यश्वस्. The latter proceeded to the western direction to the sacred lake नारायणसरस् at the estuary of the Indus. Purified by the bath and instructed by नारद on the bondage of सम्सार, these took to the path of ‘not returning’ (अन्वर्तन)। दक्ष lamented and begot by the same wife a thousand sons, शबलाश्वस्. These again followed the path trodden by their elder brothers, advised by नारद. The enraged दक्ष cursed that नारद, the corrupter of youth, was ever to be a wanderer and to have no settled home. The sage submitted to it without retaliating. फलकम्:F१०:  भा. VI. 5 (whole); Vi. I. १५. ८२-104.फलकम्:/F Con- soled by ब्रह्मा, दक्ष further begot sixty daughters of असिक्नी (वैरिनी-म्। प्।). He bestowed ten on Dharma, twelve on कश्यप, twenty-seven on Soma, two each for भूत, Angiras, and कृशाश्व, and the remaining five, of whom only four seem to be named (in v. २१) on तार्क्ष्या. फलकम्:F११:  भा. VI. 6 whole; Ib. V. 5. २२; Br. III. 1. 8 and १२; 2. 1-३१; M. १४६. १५-7; भा. III. १४. १२-3; Br. III. 3. 3, 5-५५; 8-5.फलकम्:/F Elsewhere it is said that thirteen daughters were given in marriage to कश्यप. [page२-060+ ३५] Went with ब्रह्मा to meet हिरण्यकशिपु; was present at the anointing of वामन; father of Aditi; फलकम्:F१३:  भा. VII. 3. १४; VIII. २३. २०; IX. 4. ५४; 1. १०.फलकम्:/F cursed Moon god with consumption (यक्ष्म)। फलकम्:F१४:  Ib. X. ८८. ३२; XI. 6. ३६.फलकम्:/F Wondered at मार्कण्डेय's vrata; फलकम्:F१५:  Ib. XII 8. १२.फलकम्:/F had not yet seen the Supreme Being; identified with Hari. फलकम्:F१६:  Ib. IV. २९. ४२; XI. १६. १५.फलकम्:/F Drank of the सौभाग्य from the thigh of Hari and brought forth a daughter सती married by शिव; फलकम्:F१७:  M. ६०. 6-7, १०-11; १४५. ९०.फलकम्:/F a महऋषि; heard the पुराण from ब्रह्मा along with other sages; फलकम्:F१८:  Vi. I. 2. 8.फलकम्:/F son of ब्रह्मा, married ऊर्जा. फलकम्:F१९:  Ib. I. 7. 5-7.फलकम्:/F ^१२) M. २३. १५;
(II)--in previous birth son of ब्रह्मा, now born of मारिषा and Pracetasas. Was made a chief progeni- tor on the eve of the चाक्षुष epoch; फलकम्:F1:  भा. IV. ३०. ४९-51; Br. IV. 1. २४, ३९-44.फलकम्:/F a grandson of Soma; created men with two feet and four feet, of different faces, ears, etc., also म्लेच्छस् and women; also produced १००० sons with पाञ्चजनि, named हर्यश्वस्. नारद asked them to go into the world over but they perished in their sojourn. So he begot another १००० of वैरिणी, and these were शबलस् set by नारद in quest of the whereabouts of their brothers. They also perished. फलकम्:F2: M. 4. ४९-55; 5. 2-१४.फलकम्:/F
(III)--the son of Citrasena, and father of मीढ्वान्. भा. IX. 2. १९. [page२-061+ ३२]
(IV)--a son of उशीनर. भा. IX. २३. 3.
(V)--created from प्राण, half तेजस् of Pracetas and half of Soma; created creatures, two-legged and four- legged, in the Vaivasvata epoch; फलकम्:F1:  Br. I. 5. ७०; वा. ६३. ३५-48; ६५. १२१-158.फलकम्:/F Lord of प्रजापतिस्. फलकम्:F2:  वा. ७०-5; १०१. ३५, ४९.फलकम्:/F Got प्राचेतसत्वम् in the epoch of चाक्षुष by the curse of Trayambaka; father-in-law of the seven sages. फलकम्:F3:  Br. II. १३. ४०-69.फलकम्:/F
(VI)--an Asura, and a son of बाष्कल. Br. III. 5. ३८.
(VII)--Heard the पुराण from तृणबिन्दु and narrated it to शक्ति. Br. IV. 4. ६५.
(VIII)--a son of देवातीथि. M. ५०. ३७.
(IX)--a son of भृगु; one of the twelve विश्वे- devas. M. १९५. १३; २०३. १३; वा. ६६. ३१.
(X)--a son of Angirasa; फलकम्:F1:  M. १९६. 2; वा. ६५. १०५.फलकम्:/F through his daughter a son, प्रियाय. फलकम्:F2:  वा. १००. २४.फलकम्:/F
(XI)--a pravara sage. M. १९६. ३०.
(XII)--with the sun in the months of माघ and फाल्गुन. वा. ५२. २३.
(XIII)--a son of Jambha. वा. ६७. ७८. [page२-062+ २६]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dakṣa : m.: A mythical bird, living in the world of Suparṇas 5 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*2nd word in left half of page p30_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dakṣa : m.: A mythical bird, living in the world of Suparṇas 5 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*2nd word in left half of page p30_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दक्ष&oldid=500116" इत्यस्माद् प्रतिप्राप्तम्