यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजापतिः, पुं, (दक्षजानां अश्विन्यादिदक्ष- कन्यानां पतिः ।) चन्द्रः । इति हेमचन्द्रः ॥ (दक्षजायाः सत्याः पतिः इति विग्रहे शिवः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजापति¦ पु॰

६ त॰।

१ शिवे

२ चन्द्रे च हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजापति¦ m. (-तिः)
1. The moon.
2. The deity SIVA. E. दक्षजा a lunar asterism or DURGA, and पति husband.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजापति/ दक्ष--जा---पति m. " lord of दुर्गा" , शिवW.

"https://sa.wiktionary.org/w/index.php?title=दक्षजापति&oldid=414649" इत्यस्माद् प्रतिप्राप्तम्