यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसावर्णिः, पुं, नवममनुः । अस्मिन् मन्वन्तरे ऋषभनामा भगवदवतारः । श्रुतनामा इन्द्रः । पारमरीचिगर्भाद्या देवाः । द्युतिमदाद्याः सप्त- र्षयः । भूकेतुदीप्तिकेतुप्रभृतयो मनुपुत्त्रा भवि- ष्यन्ति । इति श्रीभागवतम् ॥ (अस्य विशेष- विवृतिस्तु मार्कण्डेयपुराणे ९४ अध्याये द्रष्टव्या ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसावर्णि¦ पु॰ मनुभेदे नवमे मनो।
“नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः। धृष्टकेतुर्दीप्तिकेतुरित्याद्यास्तत्सुतानृप। परे भुरीचितर्भाद्या देवा दून्द्वः श्रुतः स्मृतः। द्युति-[Page3408-b+ 38] मत्प्रमुखाः सप्त भविष्यन्त्यृषयस्ततः। आयुष्मतोऽन्धुधा-रायामृषभो भगवान् किल। भविता येन संराद्धांत्रिलोकीं भोक्ष्यते ऽद्भुतः” भाग॰

८ ।

१३

३ ।

९ ।


८ सावर्णि

९ र्दक्षसावर्णि

१० र्ब्रह्मसावर्णिकस्ततः।

११ धर्मसावर्णिको

१२ रुद्रपुत्रो

१३ रौच्यश्च

१४ भौत्यकः” पुराणान्तरम्। हरिवंशेतु नवमस्य रोहितत्वतृमुक्तं यथा।
“च्यवनश्चैव वाशिष्ठआत्रयो हव्यवाहनः। पौलहः सत्य इत्येते मुनयोरौहितेऽन्तरे। देवतानां गणास्तत्र त्रय एव नराधिप!। दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः। मनोः पुत्रोधृष्टकेतुः पञ्चहोत्रो निराकतिः। पृथुश्रवा भूरिधामाऋर्वाकोऽष्टहतो गयः। प्रथमस्य तु सावर्णेर्नव पुत्रा म-हौजसः”

७ अ॰। कल्पभेदादविरोधः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसावर्णि¦ m. (-र्णिः) The ninth Manu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसावर्णि/ दक्ष--सावर्णि m. id. BhP. viii , 13 , 18.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the ninth Manu born of वरुण. फलकम्:F1: भा. VIII. १३. १८.फलकम्:/F Three groups of twelve gods in each of पार, मारीचिगर्भ and सुधर्मान. Their Indra was Adbhuta. Savana, Dyu- timan and others were seven sages. Father of धृतिकेतु and other sons. फलकम्:F2: Vi. III. 2. २०-24.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=दक्षसावर्णि&oldid=430549" इत्यस्माद् प्रतिप्राप्तम्