यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतस्¦ अव्य॰ दक्षिणा--तसिल् सर्वनाम्नोवृत्तिमात्रेपुंवद्भावः।

१ दक्षिणस्यां दिशि।

२ दक्षिणभागे च
“पितृभ्योबलिशेषन्तु सर्वदक्षिणतो हरेत्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतस्¦ ind. Southward, southerly. E. तसि added to दक्षिण |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतस्/ दक्षिण--तस् ind. ( Pa1n2. 5-3 , 28 ) from the right or south , on the right side or southward from( gen. ) RV. etc. (with अस्or भू, " to stand at the right side of. assist " , viii , 100 , 2 ; x , 83 , 7 AV. xviii Page465,3 ; with कृ= णेनwith कृBhP. v , 23 , 1 ; with पुरस्तात्or रस्, south-east S3Br. xiii MBh. ii )

"https://sa.wiktionary.org/w/index.php?title=दक्षिणतस्&oldid=414751" इत्यस्माद् प्रतिप्राप्तम्